"सूर्यकान्तितैलम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २:
[[चित्रम्:Sunflower - Girasole - Foto Giovanni Dall'Orto - 14- Aug-2004 04.jpg|thumb|left|200px|सूर्यकान्तिबीजानि]]
 
सूर्यकान्तिबीजैः निर्मितं तैलम् एव सूर्यकान्तितैलम् । एतत् [[सूर्यकान्तिसस्यम्]] आङ्ग्लभाषायां Sunflower इति उच्यते । तस्य तैलं Sunflower oil इति उच्यते । एतत् सूर्यकान्तितैलम् [[आहारः|आहारत्वेन]] एव अधिकतया उपयुज्यते । कदाचित् [[औषधम्|औषधत्वेन]] सौन्दर्यवर्धकत्वेन चापि उपयुज्यते । प्रायः जगतः सर्वेषु अपि प्रदेशेषु अस्य सूर्यकान्तितैलस्य उपयोगः क्रियते एव ।
 
===अस्य सूर्यकान्तितैलस्य प्रयोजनानि===
पङ्क्तिः १०:
:३. अनेन सूर्यकान्तितैलेन सह “विटमिन् इ” तैलं, [[हरिद्रा|हरिद्रां]] च योजयित्वा मर्दनकरणेन उत्तमः फलितांशः प्राप्यते ।
 
 
[[वर्गः:तैलानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/सूर्यकान्तितैलम्" इत्यस्माद् प्रतिप्राप्तम्