"मध्यमाञ्चलविकासक्षेत्रम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
 
पङ्क्तिः ५:
| image_alt =
| image_caption = रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
| type = [[नेपालदेशस्य_प्रशासनिकविभाजनम्नेपालदेशस्य प्रशासनिकविभाजनम्|विकासक्षेत्रम्]]
| subdivision_type = [[देशः]]
| subdivision_name = {{flag|नेपालदेशः}}
पङ्क्तिः २२:
{{coord|27|42|N|85|20|E|type:adm1st_source:itwiki|display=title}}
'''मध्यमाञ्चलविकासक्षेत्रम्''' [[नेपालदेशस्य_प्रशासनिकविभाजनम्नेपालदेशस्य प्रशासनिकविभाजनम्|नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु ]] पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि [[पूर्वाञ्चलम्]] पश्चिमदिशि [[पश्चिमाञ्चलम्]] स्तः एवं उत्तरे [[चीनदेशः]]स्य [[तिब्बत]] दक्षिणे च [[भारतदेशः]]स्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः [[काठमाण्डू|काष्ठमण्डपे]] विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।
[[file:Bagmati-river.jpg|260px|right|thumb|मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं [[बागमती नदी]] ]]
==मध्यमाञ्चलस्य अञ्चलमण्डलनामावली==
पङ्क्तिः ३६:
![[सिन्धुलीमण्डलम्]]!! [[काभ्रेपलाञ्चोमण्डलम्|काभ्रेपलाञ्चोक]] !! [[मकवानपुरमण्डलम्|मकवानपुर]]
|-
![[रामेछापमण्डलम्]]!! [[धादिङमण्डलम्|धादिङ ]]!![[चितवनमण्डलम्|चितवन]]
|-
! [[दोलखामण्डलम्]]!! [[नुवाकोटमण्डलम्|नुवाकोट]] !!
पङ्क्तिः ६५:
*[[सुदूरपश्चिमाञ्चलविकासक्षेत्रम्|सुदूरपश्चिमाञ्चलम्]]
{{नेपालदेशस्य अञ्चलानि}}
 
[[वर्गः:नेपालदेशः]]
[[वर्गः:नेपालदेशसम्बद्धाः स्टब्स्-लेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मध्यमाञ्चलविकासक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्