"पश्चिमाञ्चलविकासक्षेत्रम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
सर्वे अपूर्णलेखाः using AWB
 
पङ्क्तिः २०:
| Main Rivers = [[सप्तगण्डकी]],[[त्रुशुलीनदी]]
}}
'''पश्चिमाञ्चलविकासक्षेत्रम्''' इदं पञ्चविकासक्षेत्रेषु अन्यतमं नेपालदेशस्य मध्ये अवस्थितं विकासक्षेत्रम् वर्तते । इदं पूर्वतः तृतीयं विकासक्षेत्रं पश्चिमाञ्चलविकासक्षेत्रम् केवलं पश्चिमाञ्चलञ्च उच्यते अस्य पूर्वदिशि [[मध्यमाञ्चलविकासक्षेत्रम्|मध्यमाञ्चलम्]] एवं पश्चिमे च [[मध्यपश्चिमञ्चलम्]] एव उत्तरे च [[चीन]]स्य [[तिब्बत]]ः एवं दक्षिणे [[भारत|भारतदेशस्य]] [[उत्तर प्रदेश|उत्तरप्रदेशम्]] च अस्ति । अत्रत्य जनसंख्या ४,९२६,७६५ वर्तते ।
 
==तालिका==
{|class="wikitable"
|-
![[गण्डकी अञ्चलम्|गण्डकी ]]!! [[लुम्बिनी अञ्चलम्|लुम्बिनी]]!![[धवलागिरी अञ्चलम्|धवलागिरी ]]
|-
![[गोरखामण्डलम्|गोर्खा]]!![[नवलपरासीमण्डलम्|नवलपरासी]] !! [[पर्वतमण्डलम्|पर्वत]]
पङ्क्तिः ५४:
{{नेपालदेशस्य अञ्चलानि}}
{{नेपालदेशस्य मण्डलानि}}
 
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/पश्चिमाञ्चलविकासक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्