"यजुर्वेदः" इत्यस्य संस्करणे भेदः

→‎यजुर्वेदस्य शाखाः: सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
{{Merge from|यजुर्वेदः}}
आध्वर्युकर्मसम्पादनाय यजुषां संकलनं यत्रास्ति सा यजुर्वेदसंहिता इत्युच्यते । यजुष् शब्दस्य व्याख्या भिन्नभिन्नरूपेण भवति । यथा- अनियताक्षरावसानो यजुः, गद्यात्मको यजुः,शेषे यजुश्शब्द इत्यादयः । परन्तु एतेषां तात्पर्यं एकमेव भवति यत् ऋग् सामादिभ्यः भिन्नानां गद्यात्मकमन्त्राणां अभिधानमेव यजुः ।
 
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्