"वार्त्तापत्रम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
अर्वाचीनकाले वृत्तपत्रं मानवस्य जीवनमस्ति।'''वृत्तपत्रम्''' अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभाते करदर्शनम् आवश्यकं सञ्जताम्।वृत्तपत्राणां महत्त्वम् एवम् अनन्यसाधरणम्।विविधाः वार्ताः विस्ताररुपेण वृत्तपत्रे वर्तन्ते।वार्ताहाराः विविध्येभ्यः नगरेभ्यः ग्रामेभ्यः च वार्ताः समाहरन्ति।सम्पादकाः ताः वार्ताः सम्पादयन्ति जनानाम् अग्रे स्थापयन्ति च।पी. टी. आय्, यू. एन्. आय्., समाचार भारती इत्यादयः विख्याताः वृत्तसंस्थाः।सत्यप्रचारः जनजागरणं वार्ताप्रसारणं वि-पना च एतानि वृत्तपत्राणां महत्वपूर्णानि कार्याणि।स्वतन्त्रपूर्वकाले वृत्तपत्राणां कार्यम् अनन्यसाधरणम् आसीत्।लोकमान्य तिलक महोदयेन केसरी मराठा च द्वे वृत्तपत्रं प्रकाश्य महाराष्ट्रराज्ये जनजागरणं कृत्तम्।एतास्मिन् पत्रद्वये तेन आङग्लस्य कुटिलां राजनीतिम् उद्दिश्य लेखाः लिखिताः।
'''समाचारपत्रम्''' प्रतिदिनस्य समाचारस्य श्रोतः अस्ति। समाचारपत्रे विज्ञापनानि अपि सन्ति।
वृत्तपत्राणि विविधभाषासु प्रवर्तन्ते।कानि वृत्तपत्राणि आकर्षकामि कानि अनाकर्षयानि।कानि केवलानि स्थानीयाणि यथा।सन्मित्र ठाणे-वैभवम् कोकणभवनम् इत्यदीनि।केषांचित् भाषा मधुरा सरला सुलभा च।तर्हि केषांचित् क्लीष्टा कठिना च।वृत्तपत्रं अस्मभ्यं विश्वस्य ज्ञानं यच्छति।अधुना सकाळ केसरी इंडियन एक्सप्रेस लोकसत्ता च इत्यदीनि दैनिकानि विख्यातानि।
यदि वृत्तपत्रं समये न आयाति तर्हि कर्मचारीणः दुर्दशा भवति।वृत्तपत्रस्य माहात्मम् निरतिशयम्।वृत्तपत्राणि लोकमित्राषि खलु।वृत्तपत्रस्वातन्त्र्यं लोकशासनस्य आवश्यम् अङगम्।
 
[[वर्गः:पत्रिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/वार्त्तापत्रम्" इत्यस्माद् प्रतिप्राप्तम्