"विकिपीडियासम्भाषणम्:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३०९:
*{{Support}}---When i work with {{ping|NehalDaveND}} in sa.wiktionary by AWB tool, i feel that he is to be the sysop in sa. wiki. --[[User:Info-farmer|Info-farmer]] ([https://en.wikipedia.org/w/index.php?title=Special%3ACentralAuth&target=Info-farmer My SUL]) ([[User talk:Info-farmer|चर्चा]]) ०३:५२, १४ दिसम्बर २०१५ (UTC)
* {{Support}} – I don't know Sanskrit very well but I can understand it well. I progressive edits by Nehal. He should get these rights, so it will be helpful for other sysops too.<font color="green">&#9734;&#9733;</font>[[User:संजीव कुमार|<u><font color="magenta">संजीव कुमार:</font></u>]] ([[User talk:संजीव कुमार|<font color="blue">✉✉</font>]]) ०६:२१, १५ दिसम्बर २०१५ (UTC)
 
*{{Support}}--- नमो नमः सर्वेभ्यः विकिपीडियाकारेभ्यः लेखकशिरोमणिभ्यः । नेहलमहोदयस्य सक्रियता तथा च कार्यदक्षता अपि श्लाघनीया अस्ति । तस्य कार्योत्साहस्तु प्रबन्धकाधिकारैः सह मिलित्वा नूतनं किमपि प्रतिमानं रचिष्यति इति मन्ये ।<br>
:अपि च, मम विकिनिष्क्रियताकारणात् एतन्मतं गणनीयं वा अगणनीयं वा इति समुदायस्य विवेकाधीनः वर्तते । परन्तु एतद्विषये "एवं मम मतम्" इत्यत्र मेऽभिप्रायः । -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) १७:११, १६ दिसम्बर २०१५ (UTC)
 
=== तटस्थः ===
परियोजना पृष्ठ "प्रबन्धकाः च प्रशासकाः" पर वापस जाएँ