"अक्षि" इत्यस्य संस्करणे भेदः

{{Cleanup-rewrite}}
पङ्क्तिः १:
{{Cleanup-rewrite}}
अक्षीणि इन्द्रियाणि सन्ति यैः वयं प्रकाशस्य दर्शनं कुर्मः। मनुष्याणां द्वौ अक्षिणी स्तः। ते वक्त्रे शोभेते । ये ताभ्यां स्पष्टं द्रष्टुं न शक्नुवन्ति ते उपनेत्राणि धारयन्ति । इदं नेत्रम् आङ्ग्लभाषायां Eye इति उच्यते । इदं नेत्रं दर्शनेन्द्रियम् अस्ति । [[चित्रम्:Green Eye.jpg|thumb |'''सामान्यमनुष्याक्षि''']]
 
"https://sa.wikipedia.org/wiki/अक्षि" इत्यस्माद् प्रतिप्राप्तम्