"कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः ९:
अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि वेणु, वीणा, घटं, कञ्जीरा, मोहरसिङ्ग् च भवन्ति । इदानीं 'गिटार्' (Guitar) तथा संगीतसज्ञाफलका: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते । [[File:Melakarta.katapayadi.sankhya.72.devanagari.png|thumb|'''मेलकर्ताकटपयादिसङ्खा''']]
 
[[File:Kanakadasa art.jpg|left|thumb|'''कनकदासः''']]कर्णाटकसङ्गीतकाराणाम् अधिकतमा सान्द्रता, तथा तत्सङ्गीतस्य उत्कृष्टतमप्रदर्शनानि च भारतस्य तमिऴ्नाडुराज्ये विद्यमाने चन्नैमहानगरे भवन्ति । मार्गशीर्षमासे (तमिऴ्-भाषायाम् 'Mārgazhi', the month of December, approximately) चन्नैमहानगरे भूयमान: षड्वासरदीर्घ: सङ्गीतोत्सव: (December 'Music Season') जगत: महिष्ठतम: सांस्कृतिकः उत्सव: इति ज्ञायते । अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव संगितकानि, भाषण-प्रदर्शनानि च भवन्ति ।
 
'''==इतिहासः =='''
पङ्क्तिः १८:
[[वर्गः:अशुद्धं शीर्षकम्]]
[[वर्गः:कर्णाटकसम्बद्धाः भाषानुबन्धयोजनीयाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्