"गणतन्त्रदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः ११:
: *शान्तिसुव्यस्थारक्षणम्
: *अखण्डतायाः एकतायाः तथा सहोदरतायाश्च रक्षणम्
: * उदात्तादर्शपालनं भारतीयसंपदः संरक्षणं संस्कृतिरक्षणम्
 
इत्यादीनि प्रमुखाणि ।
पङ्क्तिः ३४:
विविधराज्यैः निर्मितानां कलासंस्कृतिविषयकानां दृश्यरुपकानां प्रदर्शनं सुन्दरम् आकर्षकं च भवति । सर्वैः वन्दनानि स्वीकुर्वन् राष्ट्रपतिः सर्वेभ्यः शुभाशयं वदति । अस्मिन्त समये युद्धविमानानां शस्त्रास्त्राणां क्षिपणीनां प्रदर्शनं बलप्रदर्शनार्थम् आयोजयिष्यते ।
भारतीय नागरिकेषु प्रतिष्ठितानां [[पद्मप्रशस्तिः]], वीरयोधानां [[परमवीरचक्रप्रशस्तिः]] , इत्यादि- प्रशस्तिप्रदानकार्याणि अपि प्रचलन्ति । प्रजाराज्योत्सवदिने मध्याह्ने सांस्कृतिककार्यक्रमाः भवन्ति । तत्र बहुविधनृत्यगीतहास्यनाटकादिषु बालाः सहर्षं भागं स्वीकुर्वन्ति ।
 
 
 
[[वर्गः:भारतस्य राष्ट्रियोत्सवाः]]
[[वर्गः:राष्ट्रियविशेषदिनानि]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/गणतन्त्रदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्