"नवाझ् शरीफ्" इत्यस्य संस्करणे भेदः

No edit summary
भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः १:
 
मियान् मुहम्मद् '''नवाझ् शरीफ्''' (Nawaz Sharif) (उर्दु / पञ्जाबी : نواز شریف, उच्चारणम् - [nəˈʋaːz ʃəˈriːf]) (जननम् २५ डिसेम्बर् १९४९) पाकिस्थानस्य राजनीतिज्ञः उद्यमपतिश्च वर्तते । पाकिस्थाने सम्पन्ने २०१३ निर्वाचने मुस्लिम् लीग्-पक्षः जितः अस्ति । पाकिस्थानस्य महतः अस्य पक्षस्य अध्यक्षः अस्ति नवाझ् शरीफः । सः तृतीयवारं पाकिस्थानस्य प्रधानमन्त्री भविष्यति । पूर्वं १९९० तमस्य वर्षस्य नवम्बर्मासतः १९९३ तमस्य वर्षस्य जुलैमासपर्यन्तं, १९९७ तमस्य वर्षस्य फेब्रवरीमासतः १९९९ तमस्य वर्षस्य अक्टोबर्मासपर्यन्तं सः द्विः प्रधानमन्त्रिस्थाने आसीत् । इट्फक्-ग्रूप्-संस्थायाः स्वामी, यशस्वी उद्यमपतिः सः देशस्य महाधनिकेषु अन्यतमः अस्ति ।
 
[[वर्गः:पाकिस्तानस्य जनाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/नवाझ्_शरीफ्" इत्यस्माद् प्रतिप्राप्तम्