"लगधः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः १:
{{Merge fromto|लगधःलगध}}
'''लगधः''' वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः
स: प्रमुख: ज्योतिर्वित्‌ आसीत्‌ । महर्षि लगधस्य वेदाङ्गज्योतिष ग्रन्थः ज्योतिषशास्त्रस्य अति प्राचीन ग्रन्थः अस्ति | अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |
[[वेदाङ्गज्योतिषम्]] अरचयत्‌ ।
 
* [[गणितम्]]
तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |
 
*[[गणितं]]
 
[[वर्गः:गणितज्ञाः]]
Line १० ⟶ ९:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:श्टब्स्विषयः संस्कृतसम्बद्धाःवर्धनीयः]]
[[वर्गः:सर्वेभाषानुबन्धः अपूर्णलेखाःयोजनीयः]]
"https://sa.wikipedia.org/wiki/लगधः" इत्यस्माद् प्रतिप्राप्तम्