"वास्को ड गामा" इत्यस्य संस्करणे भेदः

भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः २६:
नाव: २० मय १४९८ तमे कलिक्त नगरस्य समीपे कप्पदु नगरे आजच्छत. कलिकत नगरस्य राज्ञ, सामुद्रि , स: तत् समये द्वितीया राजधानि पोन्नानि नगरे वसति स्म, स; युद्धनौका: आगमनं विषयं श्रुत्वा , स: कलिकत नगरं प्रति निर्गतवान।
३००० सःअर्स्र योधी सर्वे विदेशीयन् संयकं स्वीकुर्वन्ति स्म। परन्तु, सामुद्रि सह साक्षात्करं पराजित। वास्को द गमाया: वितरनानि (वस्त्रं, तोपि, शर्करा , तैलं, मधु) न प्रभवते ।<ref>Subrahmanyam, 1997, p. 61.</ref>।
 
 
== वीक्षणीयस्थलानि ==
Line ३२ ⟶ ३१:
गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां, पश्चिमदेशीयानां च संस्कृतिसङ्गमः अस्ति इति कश्चन विशेषः । सुन्दरसागरतटानां, प्रकृतिसौन्दर्यभरितघट्टप्रदेशानां च दर्शनम् अत्र भवति । हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, रमणीयाः देवालयाः, नैकानि प्रार्थनामन्दिराणि, उपाहारवसतिगृहाणि च गोवाराज्यस्य प्रमुखाकर्षणानि सन्ति ।
 
[[उत्तरगोवामण्डलम्|उत्तरगोवामण्डले]] अरावेलं जलपातः, दत्तमन्दिरं, 'मेयं लेक्', वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गः च दर्शनीयानि स्थलानि सन्ति ।
 
[[दक्षिणगोवामण्डलम्|दक्षिणगोवामण्डले]] मिरामर, दोनापौला, मार्मगोवा, वास्को कोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च दर्शनीयानि स्थलानि सन्ति ।
 
प्राचीनगोवाप्रदेशे 'भोमजीसस्'-'बेसिलिका'स्थले 'सेन्ट् फ्रान्सिस् जेवियर'-इत्यस्य शरीरं रजतकरण्डके स्थापितमस्ति । तत् स्थानं दशवर्षेषु एकवारं 'डिसेम्बर'-मासस्य तृतीयदिनाङ्कात् त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटितः भवति । 'सेन्ट् केजेटान् चर्च, सेन्ट अगस्टेन् चर्च, सेन्ट् मोनिका चर्च' इत्यादीनि अत्यन्तं सुन्दराणि सन्ति ।
Line ५५ ⟶ ५४:
=== वायुमार्गः ===
 
गोवाराज्ये विमानस्थानं [[पणजी]]-नगरस्य 'डबोलीम' प्रदेशे अस्ति । विमानस्थानकस्य नाम डबोलीम विमानस्थानकम् इति ।
 
=== धूमशकटमार्गः ===
Line ७८ ⟶ ७७:
* Teixeira de Aragão, A.C. (1887) ''Vasco da Gama e a Vidigueira: um estudo historico''. Lisbon: Sociedade de Geografia de Lisboa [http://books.google.com/books?id=cBAoAAAAYAAJ&pg=PP7#v=onepage&q&f=false online]
*{{Cite book |last=Towle |first=George Makepeace |title=Vasco da Gama, his voyages and adventures |authorlink= |coauthors= |year=c. 1878 |publisher=Lothrop, Lee & Shepard |location=Boston |isbn= |url=http://www.archive.org/details/vascodagamahisvo00towl }}
 
 
== बाह्यसम्पर्कतन्तुः ==
Line ८७ ⟶ ८५:
[[वर्गः:विदेशीयाः]]
[[वर्गः:गोवाराज्यस्य नगराणि]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/वास्को_ड_गामा" इत्यस्माद् प्रतिप्राप्तम्