"संयुक्तमहाराष्ट्रान्दोलनम्" इत्यस्य संस्करणे भेदः

भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः १:
'''संयुक्तमहाराष्ट्रान्दोलनम्''' इति महाराष्ट्रे अभवत् महत्वपूर्णम् आन्दोलनम् ।
 
महाराष्ट्रराज्यस्थापना ऐतिहासिक: महत्वपूर्णविषय: । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० त: १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभाग: 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णय: १९५० तमे वर्षे एव कृत:, तथापि भाषानुसारं विभाजनं न जातमत्र । अत: १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजना:, कर्मकरजना:, कृषका:, विचारवन्त: जना: भागं गृहीतवन्त: । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।
 
[[वर्गः:महाराष्ट्रराज्यम्]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/संयुक्तमहाराष्ट्रान्दोलनम्" इत्यस्माद् प्रतिप्राप्तम्