"नरेन्द्र मोदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
|image_size=
|birth_date={{Birth date and age|df=yes|1950|9|17}}
|birth_place= [[वडनगर]], [[बम्बई राज्यगुजरातराज्यम्]], [[भारत]](ब्रिटिश्-काले बोम्बे प्रेसिडेन्सी)
|residence=७ रेसकोर्स मार्ग, [[देहली]], [[भारत]]
|constituency=[[वाराणसी]]
पङ्क्तिः २७:
 
== जन्म, बाल्यं च ==
उत्तरगुजरातराज्यस्य [[महेसाणामण्डल]]स्य [[वडनगर]]नामकनामकः<nowiki/> कश्चन लघुग्रामः, यत्र १९५० तमे वर्षे 'सितम्बर'-मासस्य सप्तदशे (१७) दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। संस्कृतेः प्रभावात् औदार्यं, परोपकारः, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि । १९५०-६० मध्ये [[भारत]]-[[पाकिस्थान]]यो<nowiki/>ः युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया अकरोत् । १९६७ तमे वर्षे गुजरातराज्यस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामर्थ्यकारणतः मनोविज्ञाने च नैपुण्यकारणात् सः अखिलभारतीयविद्यार्थिपरिषदः छात्रनेतृत्वेन चितः। ततः तेन [[गुजरात]]राज्ये विभिन्नेषु सामाजिक-राजकीय-आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा ।
किशोरावस्थायाः आरभ्य एव तेन बह्व्यः समस्याः बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्याः साहसेन च सर्वाण्यपि आह्वानानि अवसररूपेण परिवर्तितानि । विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेशः प्राप्तः तदा तस्य मार्गः सङ्घर्षैः कष्टदायकपरिश्रमैः च आवृतः आसीत् परं जीवनसङ्घर्षे सः सर्वदा एकः योद्धा आसीत्, सत्यनिष्ठः, सैनिकः च आसीत्। एकवारं पदं पुरः स्थापयित्वा न कदापि पृष्ठतः अवलोकितम्। तेन न कदापि पराजयः अङ्गीकृतः। एवं दृढश्चियेनैव सः राजनीतिशास्त्रम् अधिकृत्य अनुस्नातकाध्ययनं समापयितुं समर्थो जातः। येन भारतस्य सामाजिकः सांस्कृतिकः विकासः च सर्वदा इष्टः (लक्षितः) तादृशस्य [[राष्ट्रीयस्वयंसेवकसङ्घ]]स्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव निःस्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणं राष्ट्रवादः च इत्येतेषां भावनाः आत्मसात् कृताः।
== राजकीयजीवने मोदी ==
"https://sa.wikipedia.org/wiki/नरेन्द्र_मोदी" इत्यस्माद् प्रतिप्राप्तम्