"अकशेरुकाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Drosophila melanogaster - side (aka).jpg|thumb|right|सामान्यः अकशेरुकः संशोधनार्थं स्वीकृतः]]
 
येषां प्राणिनां [[कशेरु:कशेरुः]] न भवति ते '''अकशेरुकाः''' इति उच्यन्ते । कशेरुः नाम पृष्ठास्थि । "पृष्टास्थिनः तु कशेरुका" [[अमरकोशः|इत्यमरः]] । वलयवत्सु कीटेषु केचन अकशेरुका: वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम [[शिरः]] । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरु: यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखा: सदस्या: [[कीटः|कीटा:]] [[कर्कटः|कर्कटाः]] अष्टपदिन: नक्षत्रमीना: च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रतिशत जीविन: अकशेरुका: एव ।
 
=== वर्गीकरणम् ===
"https://sa.wikipedia.org/wiki/अकशेरुकाः" इत्यस्माद् प्रतिप्राप्तम्