"अकशेरुकाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Drosophila melanogaster - side (aka).jpg|thumb|right|सामान्यः अकशेरुकः संशोधनार्थं स्वीकृतः]]
 
येषां प्राणिनां [[कशेरुः]] न भवति ते '''अकशेरुकाः''' इति उच्यन्ते । कशेरुः नाम पृष्ठास्थि । "पृष्टास्थिनः तु कशेरुका" [[अमरकोशः|इत्यमरः]] । वलयवत्सु कीटेषु केचन अकशेरुका:अकशेरुकाः वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम [[शिरः]] । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरु:कशेरुः यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखा:प्रमुखाः सदस्या:सदस्याः [[कीटः|कीटा:कीटाः]] [[कर्कटः|कर्कटाः]] अष्टपदिन:अष्टपदिनः नक्षत्रमीना:नक्षत्रमीनाः च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रतिशत जीविन:जीविनः अकशेरुका:अकशेरुकाः एव ।
 
=== वर्गीकरणम् ===
कार्ल् लिनियस् महोदय:महोदयः भागद्वयेषु तान् वर्गीकृतवान् - क्रिमि:क्रिमिः कीटा:कीटाः च । आधुनिक जीवविज्ञानिन:जीवविज्ञानिनः ३० वर्गेषु अकशेरुकान् वर्गीकृतवन्त:वर्गीकृतवन्तः ।तथापि [[जन्तुः|जन्तूनाम्]] अकशेरुक-कशेरुक इति वर्गीकरणं विज्ञानिषु जिज्ञासां जनयति । वर्गीकरणम् इदं मनुष्यकेन्द्रित:मनुष्यकेन्द्रितः इति तेषां मत:मतः यत:यतः विश्वस्य अधिकश:अधिकशः प्राणिन:प्राणिनः अकशेरुका:अकशेरुकाः एव । मानव:मानवः कशेरुक:कशेरुकः इति कारणेन 'अकशेरुक' इति प्राणीनां वर्गीकरणं कृत्रिम:कृत्रिमः इति तेषाम् अभिप्राय:अभिप्रायः । अकशेरुकवंशे जीविनां लक्षणा:लक्षणाः अपि समाना:समानाः न भवन्ति । तथापि कशेरु दृष्ट्या एव अगणिता:अगणिताः जीविन:जीविनः अकशेरुकवंशे स्थापिता:स्थापिताः सन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अकशेरुकाः" इत्यस्माद् प्रतिप्राप्तम्