"अङ्कगणितम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
[[Image:Tables generales aritmetique MG 2108.jpg|thumb|Arithmetic tables for children, Lausanne, 1835]]
अङ्कगणितंअङ्क[[गणितम्|गणितं]] तु गणितस्य मौलिका प्राचीनतमा च शाखा। एतस्याः उपयोगः प्रत्येकेन जनेन क्रियते। यथा हि सामान्य दैनिकी गणना अथवा उन्नता वैज्ञानिकी व्यापारसम्बन्धिनी वा गणना। अस्मिन् तु परिमाणस्य अध्ययनं क्रियते। प्राधान्येन अत्र सङ्ख्यानां मध्ये भूयमानानां सङ्क्रियाणां अध्ययनं क्रियते।
 
[[वर्गः:अङ्कगणितम्]]
"https://sa.wikipedia.org/wiki/अङ्कगणितम्" इत्यस्माद् प्रतिप्राप्तम्