"अदितिमुद्रा" इत्यस्य संस्करणे भेदः

→‎उपयोगः: न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
No edit summary
पङ्क्तिः १:
==करणविधानम्==
[[अङ्गुष्ठः|अङ्गुष्टस्य]] अग्रभागम् [[अनामिका|अनामिकायाः]] मूले नेतव्यम् । तदा अदितिमुदाअदितिमुद्रा भवति । इतर अङ्गुल्यः ऋजुः स्थापनीयाः । केवलम् अङ्गुष्टस्य अग्रभागम् अनामिकायाः मूले वक्रतया स्थापनीयम् ।
==परिणामः==
अनामिकां [[सूर्यः|सूर्यस्य]] अङ्गुली इति कथयति । अपि च अस्मिन् पॄथ्वीतत्वं[[पृथ्वी|पॄथ्वी]]तत्वं अन्तर्भवति । अङ्गुष्टः [[अग्निः|अग्निः]] अतः पॄथ्वीतत्वस्य मूले स्पर्षितः चेत् पॄथ्वीतत्वम् अधिकं भूत्वा, अग्न्याः उष्णतापि अधिका भवति । अनामिकायाः मूले [[सूर्यमण्डलम्|सूर्यमंडलं]] अस्ति । अतः उष्णतायाः, शक्तेः च वृद्धिः भवति । शरीरस्य भारवर्धनम् अपि अधिकं कर्तुं शक्यते ।
==उपयोगः==
प्रातःकाले उथ्थानादनन्तरं वारं वारं क्षुतं आगच्छति चेत् इयं मुद्रा करणीया ।
"https://sa.wikipedia.org/wiki/अदितिमुद्रा" इत्यस्माद् प्रतिप्राप्तम्