"अखण्डार्थवादः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
श्रीमनन्यायसुधायां जन्माधिकरणे उभयलिङ्गाधिकरणे [[ब्रह्मा|ब्रह्मणः]] निर्विशेषत्वं निराकृत्य अनन्त गुणपूर्णत्वं [[विष्णुः|विष्णोः]] समर्थितम् । प्रकृते श्रीसुधां तत्वोद्योतटीकां च उपजीव्य ब्रह्मणः '''अखण्डार्थत्वं''' निराक्रियते । तत्र प्रथमतया [[अद्वैतवेदान्तः|अद्वैत]]विचारक्रमः प्रस्तूयते ।
[[वेदान्तः|वेदान्ते]] किल ब्रह्मस्वरुपनिरुपणावसरे द्वेधा वाक्यानि दृश्यन्ते । तत्र ‘अशब्दमस्पर्शमरुपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ ‘केवलो निर्गुणश्च ’ (श्वे.६.११) ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे.६.१९) ‘अस्थूलमनणु (बृ.३.१.१) ‘नेति नेति’ (बृ.२.३.६) इत्यादौ अरुपमगुणं निष्क्रियं ज्ञानादिरुपं चैतन्यमात्रं ब्रह्मेति प्रतिपादितं दृश्यते ।
"https://sa.wikipedia.org/wiki/अखण्डार्थवादः" इत्यस्माद् प्रतिप्राप्तम्