"अद्वैतनयरीत्या तत्त्वमसि श्रुत्यर्थः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
जीवब्रह्मणोरेक्त्वंजीव[[ब्रह्म|ब्रह्म]]णोरेक्त्वं तु अहं ब्रह्मास्मीत्यादि सकलश्रुतिस्मृतिसिध्दम्सकल[[वेदः|श्रुति]][[स्मृतयः|स्मृति]]सिध्दम्[[छान्दोग्योपनिषत्|छान्दोग्ये]] षष्ठेऽध्याये उद्दालकेन श्वेतकेतुमुद्दिश्य सर्वोऽपि आविद्यको जीवसमुदायः बोध्यते तत्तमसीति'''तत्तवमसीति''' । तत् शब्देनात्र तेजोऽबन्नानां सृष्टा सर्वज्ञः मायोपाधिक [[ईश्वरः|ईश्वरः]] वाच्यः । त्वं पदेन च अल्पगुणको जीवः । न चानयोरैक्यं जलानलयोरिव भवितुमर्हति । ऎक्यं च शास्त्रताप्तर्यमित्युक्तम्[[शास्त्रम्|शास्त्र]]ताप्तर्यमित्युक्तम् । अतोऽत्र अगत्या जहदजहल्लक्षणा स्वीकार्या । तथा च तत्पदवाच्यः सर्वज्ञः चेतनः । त्वं पदवाच्यश्च अल्पज्ञः चेतनः । अनयोर्भेदकौ सर्वज्ञत्वाल्पज्ञत्वौ विहायाऽवशिष्टयोः चेतनयोः ऎक्यं वक्तव्यम् । उक्तोऽयमर्थः शङ्कराचार्यैः –
<poem>
'''जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय ।'''