"अनङ्गहर्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''तापसवत्सराजा''' नाटकस्य प्रणेता अनङ्गहर्षापरनामधेयो'''अनङ्गहर्षाप'''रनामधेयो मातृराजा आसीत् । अयं मातृराजा ‘माउराज’ इति विकृतनाम्ना राजशेखरेण-
‘माउराजो जज्ञे नान्यः कलचुरिः कविः ।
उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः॥’
इति स्मृतः । मालतीमाधवमनुसृत्यायं[[मालतीमाधवम्|मालतीमाधवम]]नुसृत्यायं मातृराजाः तत्रत्यकामन्दकीसमानां साङ्कृत्यायनीनामिकां बौध्दसन्न्यासिनीं[[बौद्धधर्मः|बौध्]]दसन्न्यासिनीं पात्रं सृष्टवान् । एतेनास्य भवभूतिपरवर्तित्वं[[भवभूतिः|भवभूति]]परवर्तित्वं सिध्दं भवति । तापसवत्सराजस्य उध्दरणानि मम्मट- कुन्तक –राज शेखर –भोजराज – अभिनवगुप्त – हेमचन्द्र- आनन्दवर्धनैः सर्वैरेव स्वस्वग्रन्थेषु दत्तानि । तेषु प्राचीनतममुध्दरणम् ’ उत्कम्पिनी भयपरिस्खलितांशुकान्ता’ इति पद्यम् आनन्द वर्धनस्य ध्वन्यालोके दृश्यते । एतेनानन्दवर्धनात्पूर्वभवत्वमस्थायातम् । तदित्थं भवभूत्यानन्दवर्धनयोर्मध्येऽर्थात् ख्रीष्टाष्टमशतकोत्तरार्धेऽनङ्गराजापरनामकस्य मातृराज्ञः स्थितिरवसीयते ।
 
तापसवत्सराज नामकमिदं नाटकमुदयनस्य प्रसिध्दां कथामाश्रित्य रचितम् । उदयनस्य कथा भासेन स्वीययोः अभिनेययोः प्रतिज्ञायौगन्धरायण- [[स्वप्नवासवदत्तम्|स्वप्नवासवदत्तायाः]], हर्षराजेन रत्नावलीप्रियदर्शिकयोः, सुबन्धुना वासवदत्तानाट्यधारायाम् विशाखदेवेन च भिसारिकावञ्चितके निबध्देति कथ्यते । तापसवत्सराजस्य एकं खण्डितपुस्तकं बर्लिनस्थराज्यपुस्तकालये प्राप्यते स्म । तदाधारेणास्यैकं संस्करणं यदुगिरिस्वामिना सम्पादकत्वे १९२९ तमख्रीष्टाब्दे महीशूर- नगरात् प्रकशितमभूत ।
अत्र नाटके उदयनेन वासवदत्तायां दग्धत्वेन ज्ञातायाम् नितान्तं खिद्यमानेन प्रयागे आत्महत्या चिकीर्षिता । अनेकयुक्तिभिः तस्य प्राणरक्षा कृता । तदनन्तरं स्वीकृततापसवेषोऽसौ भ्रमन् क्वचनाश्रमे वसर्न्ती वासवदत्तां साक्षादकृत । अवसाने पद्मावत्या सहोदयनस्य विवाहो जात इति कथा वर्णिता । सेयं कथतीव करुणायां कविः साधु निबध्दवान् । तापसवत्सराजेऽनङ्गहर्षेण सरला सुबोधा च भाषा प्रयुक्त । कविताशैल्यपि रम्या । वासवदत्तावियोगे करुणपरिदेवनमुदयनस्य –
"https://sa.wikipedia.org/wiki/अनङ्गहर्षः" इत्यस्माद् प्रतिप्राप्तम्