"अनुबन्धचतुष्टयम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
चतुर्भिः अंशैः युक्तम् इत्यतः चतुष्टयम् इति निर्दिष्टम् । एतेषाम् अवगमनात् परमेव (अनु) ग्रन्थः वाचकं पठने (बध्नाति) प्रचोदयति । अतः अयम् अनुबन्धः । एवं चतुर्णाम् अंशानां विवरणेन एव ग्रन्थस्य आरम्भः सर्वैः अनुस्रियमाणः सम्प्रदायः वर्तते ।
==विषयः==
निर्दिष्टे शास्त्रग्रन्थे प्रतिपद्यमानः अर्थः तन्नाम चर्च्यमाणः विषयः सः । वेदान्तग्रन्थेषु[[वेदान्तः|वेदान्त]]ग्रन्थेषु जगत्-[[ब्रह्मा|ब्रह्म]]-जीव – इत्येते एव विषयाः भवन्ति । एते त्रयः अपि पृथक्भूताः इत्येव अभिप्रायः भवति सामान्यतः सर्वेषाम् जनानाम् । [[वेदः|श्रुतौ]] अपि एतादृशैः अभिप्रायैः युक्तानि वाक्यानि लभ्यन्ते । एतानि कर्मोपासनसम्बद्धानि । एतानि '''अवान्तरवाक्यानि''' – तन्नाम प्रासङ्गिकतया उक्तानि वाक्यानि इति निर्दिश्यते । यतः श्रुतेः तात्पर्यं भिन्नमेव भवति । <br />
जगत् ब्रह्म जीवाश्च स्थूलरूपेण भिन्नाः इत्येव भासेत किन्तु तेषां स्वरूपानुसन्धानेन अवगम्यते यत् जगत् जीवाश्च ब्रह्मात् पृथग्भूताः न इति शास्त्रेण साधयितुं शक्यम् । व्यवहारदृष्ट्या भिन्नाः चेदपि स्वरूपदृष्ट्या विद्यमानं ब्रह्म एकमेव । श्रुतौ अस्य बोधकानि वाक्यानि बहूनि विद्यन्ते । तानि '''महावाक्यानि''' । यतः एतानि भासमानान् भेदान् निराकुर्वन्ति । ब्रह्मात् बृहत् न किञ्चित् विद्यते । अतः एव इदं '''ब्रह्म''' इत्युच्यते (बृहत्तमत्त्वात् ब्रह्म - तै २ १ १) । इदं ब्रह्मशब्दः नपुंसकलिङ्गशब्दः । इदं '''परब्रह्म''' इत्यपि निर्दिश्यते । '''ब्रह्मा''' इत्येषः शब्दः पुंलिङ्गशब्दः । इयं काचित् देवता । अयमेव चतुर्मुखः ब्रह्मा । श्रुतौ अयं '''हिरण्यगर्भः''' इति निर्दिश्यते ।
==प्रयोजनम्==
"https://sa.wikipedia.org/wiki/अनुबन्धचतुष्टयम्" इत्यस्माद् प्रतिप्राप्तम्