"अन्नदातृचरितम्" इत्यस्य संस्करणे भेदः

न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
No edit summary
पङ्क्तिः १:
के बालरामप्पणिक्कर् महोदयेन पञ्चभिरङ्कैः निबद्धं [[नाटकम् (रूपकम्)|नाटकं]] भवति '''अन्नदातृचरितम्''' । उतियन् नाम्ना चेरराज्ञा[[चेराः|चेर]]राज्ञा कुरुपाण्डवयुद्धे तत्सैनिकेभ्यः कृतम् अन्नदानमेव अस्य नाटकस्य इतिवृत्तम् । अयं राजा अनेन कर्मणा पेरुञ्चोट्टुतियन् इत्यपि स्तूयते । नाटकस्य इतिवृत्तं तावत् तमिळ्भाषायाः पेरियपुराणात् गृहीतं भवति । अस्य सम्पादनं १९४८ तमे संवत्सरे अनन्तशयनेन (तिरुवनन्तपुरम्) कृतम् अस्ति ।
 
"https://sa.wikipedia.org/wiki/अन्नदातृचरितम्" इत्यस्माद् प्रतिप्राप्तम्