"अन्नप्राशनसंस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|250px|thumb|right|अन्नप्राशनस्य चित्रम्]]
अन्नं प्राश्यते येन कर्मणा '''तदन्नप्राशनम्''' । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति [[मनुस्मृतिः|मनुना]] प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं[[घृतम्|घृतो]]दनं तेजस्कामः दधिमधु[[दधि|दधि]][[मधु|मधु]] घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं [[दन्तः|दन्त]]जननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं[[मन्त्रः|मन्त्र]]पाठपूर्वकं भोजयेत् ।<br />
== व्युत्पत्तिः ==
अन्नस्य प्राशनं भोजनं यस्मिन् तत्। अन्न + प्र + अश + भावे ल्युट्।
 
== अर्थाः ==
षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः।<br>'''अवलम्बः''' स्मृतिः॥<br><br> तस्य क्रमः। शोभनदिने कृतस्नानः कृतवृद्धिश्राद्धः पिता शुचिनामानमगि्न ंसंस्थाप्य<br>विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृतकर्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ<br>हुत्वा महाव्याहृतिहोमं कुर्यात्। ततः आज्येन तत्तन्मन्त्र्ौ पञ्चाहुतीर्जुहुयात्। ततः पञ्चप्राणानां होमः।<br>ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म समाप्य<br>उदीच्यं शाट्यायन होमादिवामदेव्यगानान्तं कर्म निर्वर्त्य मन्त्र्ोण कुमारस्य मुखे अन्नं दद्यात्।<br>ततः कर्मकारयितृब्राह्मणायकर्मकारयितृ[[ब्राह्मणः|ब्राह्मणाय]] दक्षिणां दद्यात्।<br>'''अवलम्बः''' भवदेवभट्टः॥ तस्य विहितदिनादि यथा-<br><br>
 
== उद्धरणम् ==
पङ्क्तिः १६:
 
===तत्प्रयोगः ===
पिता सपत्नीकः कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा ममास्य शिशोर्बींजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं अन्नप्राशनाख्यं कर्म करिष्ये । ( अत्रैव सह तंत्रेण निष्क्रमणोपवेशनकरणपक्षे पूर्वमुभयोः पूर्वोक्तसंकल्पौ कृत्वा ततोऽन्नप्राशनसंकल्पः ) तदंगतयादौ गणपतिपूजनं[[गणेशः|गणपति]]पूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कृत्वा पीठे प्रतिमासु पूगीफलेषु वा नाममंत्रैर्देवताः स्थापयेत् ।
 
यथा - इंद्राय नमः इंद्रमावाहयामि । ( एवमग्रेपि ) अग्नये न० यमाय न० निऋतये० वरुणाय न० वायवे० सोमाय० ईशानाय० आकाशाय० भूम्यै० चंद्राय० सूर्याय० वासुदेवाय० गगनाय० वराहाय० पृथिव्यै नमः पृथिवीमावाहयामि एवं संस्थाप्य तथैव तत्र - ब्रह्मणे न० शंकराय न० विष्णवे० कुलदेवतायै० प्राच्यै० अग्नेय्यै० दक्षिणायै० नैऋत्यै० प्रतीच्यै० वायव्यै० उदीच्यै० ईशान्यै न० । इत्यावाह्य इंद्राद्यावाहितदेवताभ्यो नमः इति षोडशोपचारैः संपूज्य पूर्वोक्तप्रकारेण शंखादिमंगलनिस्वनैः सूर्याद्यवलोकनादिप्रार्थनाश्लोकपठनांतं निष्क्रमणकर्म कृत्वा ततो देवताग्रे शिशूपवेशनकर्म प्रागुक्तप्रयोगप्रकारेण कृत्वा अन्नप्राशनं कुर्यात् । अत्र होमः कृताकृतः । होमपक्षे उपवेशनकर्म कृत्वा अद्येत्यादि० अस्य शिशोः अन्नप्राशनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले शुचिनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्दृयमादाय देशकालौ स्मृत्वा क्रियमाणे अन्नप्राशनहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - अग्निं इंद्रं प्रजापतिं विश्वेदेवान् ब्रह्माणं च एता देवता एकैकयाऽऽज्याहुत्या यक्ष्ये शेषेणेत्यादि होमं सामाप्यान्नं प्राशयेत् । तद्यथा - देवतापुरस्तस्य धात्र्युत्संगगतस्यालंकृतस्य शिशोः प्राड्मुखस्थं कांचने नवे कांस्यपात्रे वा दधिमधुघृतमिश्रमन्नं गृहीत्वा सुवर्णहस्तोऽन्नपात्रात् किंचिदादाय प्राशनं कारयेत् । तत्र मंत्रः - नमोस्त्वन्नपते तुभ्यमस्य बालस्य संततम् । तेजः पुष्टिं श्रियं चान्नं देह्यारोग्यायुषी बलम् ॥ इति मंत्रेण प्राशयित्वा तांबूलं दत्त्वा तदग्रे रत्नमणिभाजन - हेमभाजन - पुस्तक - शस्त्र - वस्त्र - शिल्पादीनि निधाय यब्दालः स्वेच्छया स्पृशेत्साऽस्य जीविकेति परीक्षेत् । ततो द्विजान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यथाशक्ति ब्राह्मणेभ्यः आमान्नानि दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥
"https://sa.wikipedia.org/wiki/अन्नप्राशनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्