"अपवर्तनम् (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

शु. कौ. पृ. 56
No edit summary
पङ्क्तिः ३:
[[Image:GGB reflection in raindrops.jpg|thumb|जलस्य अपावर्तनम्]]
 
==='''अपवर्तन''' तस्य च नियमाः (Refraction and its Laws)===
[[File:Pencil in a bowl of water.svg|thumb|left|अपावर्तनस्य उदाहरणम्]]
कस्मिश्चिद् समाङ्गिनि माध्यमे प्रवशो सरलरेखायां चलति । किन्तु यहि तस्य मार्गे कश्चिद् अन्यः पारदर्शकमाध्यमः समायाति तर्हि स स्वमार्गात् विचलति । विचलनम् (Deviation) इदं कस्याञ्चिद् दशायाम् अभिलम्बं प्रति कस्याञ्चिच्चवस्थायाम् अभिलम्बाद् दूरं प्रति भवति । प्रकाशस्य विचलनमिदं प्रकाशापवर्तनमित्यभिधीयते यस्मिंश्च माध्यमे किरणो ऽभिलम्बं प्रति साचीभवति स सघनो माध्यमः (Denser Medium) यस्मिंश्च अभिलम्बाद् दूरं प्रति तिरश्चीनो भवति स विरलो माध्यमः (Rarer medium) इत्यभिधीयेते ।
"https://sa.wikipedia.org/wiki/अपवर्तनम्_(भौतविज्ञानम्)" इत्यस्माद् प्रतिप्राप्तम्