"तत्रैकाग्रं मनः कृत्वा..." इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: न प्राप्तः गीतासम्बद्धभाषानुबन्धः using AWB
(लघु) →‎अन्वयः: संयुक्तपदम्
पङ्क्तिः २५:
 
==अन्वयः==
यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिाप्यप्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योेगं युञ्ज्यात् ।
 
== शब्दार्थः ==
पङ्क्तिः ३६:
:चैलाजिनकुशोत्तरम् = वस्त्रकृष्णाजिनदर्भोत्तरम्
:आत्मनः = स्वस्य
:आसनम् = पीठम्
:प्रतिाप्यप्रतिष्ठाप्य = संस्थाप्य
:तत्र = तस्मिन्
:आसने = पीठे
"https://sa.wikipedia.org/wiki/तत्रैकाग्रं_मनः_कृत्वा..." इत्यस्माद् प्रतिप्राप्तम्