"अभेरिरागः" इत्यस्य संस्करणे भेदः

→‎संभंदित रागानि: भाषानुबन्धः योजनीयः using AWB
No edit summary
पङ्क्तिः १:
अभेरी, [[कर्णाटकसङ्गीतम्|कर्नाटक शास्त्रीय संगीतस्य]] एकं रागं अस्ति।अभेरी रागं, भविष्यत् द्वासप्ततिः मेलकर्ता रागाणां द्वविंशति [[खरहरप्रिय (रागः)|’खरहरप्रिय’]] रागस्य जन्य रागं अस्ति।
 
[[हिन्दुस्थानिशास्त्रीयसङ्गीतम्|हिन्दुस्थानि शास्त्रीय संगीतस्य]] भीमप्लासि[[भीम्पलासरागः|मप्लासि]] रागं अभेरि रागं इव अस्ति।
 
===रचना एवं लक्षणानि===
पङ्क्तिः ७:
::आरोहणं : स ग२ म१ प नि२ स
::अवरोहणं : स नि२ द२ प म१ ग२ रि२ स
इदं रागे प्रस्तुतः [[स्वराः (सङ्गीतम्)|स्वरानि]] सन्ति - चतुशृति ऋषभं, साधारण गान्धारं, शुध्दमध्यमं, चतुशृति दैवतं, कैसिकि निशादं च।
एतानि स्वरानि सहितं केचन गमकानि अपि अभेरि रागस्य भागं सन्ति। इदं रागस्य आरोहणं उदयरविचन्द्रिका(अथवा शुध्दधन्यासी) रागस्य आरोहणं इव, च अवरोहणं ’खरहरप्रिय’ रागस्य अवरोहणं एव अस्ति। इदं रागस्य स्वराणं उपरि बहूनि अभिप्रयानि सन्ति । अभेरि भाषङग रागं इत्यपि च परिगणीतं अस्ति।
पङ्क्तिः १५:
 
===प्रसिध्द संयोजनानि===
कर्नाटक शास्त्रीय संगीते, सन्ति त्रीणि प्रमुखानि संयोजकानं एक:, [[त्यागराजः|त्यागराज]] महोदयेन स्ंयोजितं कृति ’नगुमोमु गनलेनि’ अभेरि रागस्य अति प्रसिध्द संयोजनं अस्ति।
मैसूरु वासुदेवाचार्येन विरचित कृति ’भजरे मानसा’ अभेरि रागस्य अन्या प्रमुखं संयोजनं अस्ति।
 
एवमेव [[मुत्तुस्वामी दीक्षितः|मुत्तुस्वामि दीक्षितर्]] महोदयस्य अभेरि रागे ’वीणाभेरी’ विरचितं अस्ति। किन्तु अधुना प्रयोगे अस्ति’अभेरि’ एवं ’वीणाभेरी’ रागयोः मध्ये व्यत्यासं अस्ति, ते एकमेव नास्ति।
 
अभेरि रागे बहूनि स्वरसन्चरानि अपि सन्ति। इदं रागे बहूनि चलनचित्र गीतानि अपि विरचितानि सन्ति।
"https://sa.wikipedia.org/wiki/अभेरिरागः" इत्यस्माद् प्रतिप्राप्तम्