"अमरसिंहः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
'''अमरसिंहः''' [[उज्जैन|उज्जैनी]] नगरे विक्रमादित्यस्य[[विक्रमादित्यः|विक्रमादित्य]]स्य सभायां नवरत्नेषु एकः आसीत्। सः अमरकोषस्य[[अमरकोशः|अमरकोष]]स्य कर्ता आसीत्।
अमरसिंहः (Amarsimha) तस्य अमरकोशः इति कोशेनैव विश्वप्रसिद्धः अस्ति । संस्कृतवाङ्मये[[संस्कृतम्|संस्कृत]]वाङ्मये ईदानीमपि शब्दकोशस्य अनन्यः ग्रन्थः अमरकोशः इति प्रसिद्धः नामलिङ्गानुशासनम् । कि.श.३७५तमे वर्षे कविः व्याकरणज्ञः चन्द्रगुप्तविक्रमादित्यस्य[[चन्द्रगुप्तमौर्यः|चन्द्रगुप्त]]विक्रमादित्यस्य आस्थाने आसीत् । अस्य जीवनविषये विशेषज्ञानम् उपलब्धं नास्ति । अमरसिंहः मूलतः बौद्धमतानुयायी[[बौद्धधर्मः|बौद्ध]]मतानुयायी इति वदन्ति । तस्य अपूर्वा कृतिः नामालिङ्गानुशासनम् एव सर्वसंस्कृताध्येतॄणां प्रमाणभूतः विश्वकोशः । एतस्मिन् ग्रन्थे त्रयः काण्डाः दशसहस्रपदानि व्यवस्थितानि । स्मृतिपथे रक्षणस्य आनुकूल्यार्थे सर्वे श्लोकरूपेण सन्ति । क्रि.श.१७९८तमे वर्षे अमरकोशः प्रथमतः [[तमिळलिपिः|तमिळुलिप्या]] रोम् नगरे मुद्रापितः । क्रि.श.१९२७तमे वर्षे [[कन्नडभाषा|कन्नडभाषया]] अपि चतुर्थवारं प्रकाशिते अस्मिन् ग्रन्थे त्रयः काण्डाः २५सर्गाः सन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अमरसिंहः" इत्यस्माद् प्रतिप्राप्तम्