"अयः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 157 interwiki links, now provided by Wikidata on d:q677 (translate me)
No edit summary
पङ्क्तिः १:
==विधाः==
'''अयः''' - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।
==मुण्डम्==
मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-
"https://sa.wikipedia.org/wiki/अयः" इत्यस्माद् प्रतिप्राप्तम्