"अवदानशतकम्" इत्यस्य संस्करणे भेदः

न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
No edit summary
पङ्क्तिः १:
ज्ञातेष्ववदानग्रन्थेषु अज्ञातकर्तृकम् '''अवदानशतकम्''' प्राचीनतमम् । ख्रीष्टतृतीयशताब्द्याः पूर्वार्धभागे ग्रन्थस्यास्य चीनभाषानुवादो[[चीनी भाषा|चीनभाषा]]नुवादो जातस्तेन प्रथमा द्वितीय वा ख्रिष्टशताब्दी ग्रन्थस्यास्य रचनाकालो निर्धारयितुं शक्यते । ख्रीष्टशताब्दीपूर्वकालप्रणीतस्त्वयं ग्रन्थो नास्ति, यतोऽत्र दीनारशब्दप्रयोगः प्राप्यते । नहि ततो बहुपूर्वकाले दीनारशब्दः प्रचिलितप्रयोग आसीत् । दशकाव्येषु खण्डेषु विभज्यमानस्यास्य ग्रन्थस्य विनयपिटकाधारता प्रतीता । अत्र साहित्यिकगौरवं स्वल्पमात्रम् ,अधिकं शिक्षादापकत्वमेव । ऎतिहासिककथानामपि निवेशोऽत्र विद्यते, यथा बिम्बसारस्य पत्नी श्रीमति बुध्दशेषास्थिपूजापरायणा तत्पूजानिषेधिकाया अजातशत्रोराज्ञाया उल्लङ्घनेन राजादेशात्रिहतो भूत्वा स्वर्गं गतेति ।
 
[[वर्गः:संस्कृतकथासाहित्यम्]]
"https://sa.wikipedia.org/wiki/अवदानशतकम्" इत्यस्माद् प्रतिप्राप्तम्