"अहोबलः" इत्यस्य संस्करणे भेदः

संस्कृतिसम्बद्धाः स्टब्स् using AWB
No edit summary
पङ्क्तिः १:
भारतीयसङ्गीतस्येतिहासे[[भारतम्|भारतीय]]सङ्गीतस्येतिहासे '''<big>'''अहोबल'''</big>''' इत्येतदेकमविसमरणीयं नाम। दक्षिणभारतेऽयं जातः। प्रायशः सप्तदशशतकस्य पूर्वार्धेऽयं जात इति तर्क्यते। अस्य पिता कृष्णपण्डितः संस्कृतज्ञः। स पुत्रं संस्कृतमपाठयत् । ततोऽहोबलः सङ्गीतविद्यामधीतवान्। दाक्षिणात्ये सङ्गीते स नैपुण्यमध्यगच्छत्। ततस्तेनोत्तरभारतीयसङ्गीतस्याध्ययनमारब्धम्। १९५०तमे ख्रिस्ताब्दे सङ्गीतपारिजातनामा ग्रन्थस्तेन विरचितः। अस्मिन्ग्रन्थ उत्तरभारतीय-दक्षिणभारतीयसङ्गीतयोर्विवेचनमस्तीत्युभयत्रायं प्रमाणभूतो जातः। वीणातन्तौ १२ स्वराणां स्थाननिर्धारणं तेन कृतम्।[[स्वराः स्वारानुगुणं(सङ्गीतम्)|स्वारा]]नुगुणं तन्तुदैर्घ्यं तेन निश्चितम्। ततः पूर्वं स्वराणामुच्चनीचताया निर्धारणं श्रुतुद्वारा भवति स्म। स्वराणां द्वादशेति सङख्यापि तेनैव निश्चिता। तसय निर्वाणं १७तमे शतके उत्तरार्धे अभवत्।
 
[[वर्गः:कर्णाटकसङ्गीतगायकाः]]
"https://sa.wikipedia.org/wiki/अहोबलः" इत्यस्माद् प्रतिप्राप्तम्