"आत्म" इत्यस्य संस्करणे भेदः

न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
No edit summary
पङ्क्तिः १:
आत्मनिरूपणम्
'''ज्ञानाधिकरणमात्मा।स''' द्विविधः।जीवात्मा,परमात्मा चेति।तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव।
जीवस्तु,प्रतिशरीरं भिन्नो विभुर्नित्यश्च।
आत्मनो लक्षणम्----ज्ञानस्य अधिकरणं ज्ञानाधिकरणम्।ज्ञानस्येत्यत्र षष्ठ्याः आधेयत्वमर्थः।अधिकरणस्य
"https://sa.wikipedia.org/wiki/आत्म" इत्यस्माद् प्रतिप्राप्तम्