"आम्लीयवर्षणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Origins of acid rain.svg|thumb|250px|अम्लीयवर्षणस्य आवर्तनचक्रम्]]
'''अम्लीयवर्षा''' नाम वायुमण्डले यदा च विषानिलाः अधिकप्रमाणेन भवन्ति तस्मिन्नेव समये यदि वृष्टिः सम्भवति तदा वर्षया सह विषानिलाः अपि मिलित्वा भूमिं प्रविशन्ति तस्यैव अम्लीयवर्षणम् इत्युच्यते । एतदेकं प्रदूषणं विद्यते । अस्याः प्रभावः दूरगामी भवति । उद्योगतः निस्सृतानां इङ्गालाम्लानां, सल्फरडायाक्सैड्- नैट्रिक्-आक्सैड्-वायुमण्डलीयजलम् इत्यादीनां मेलनेन आम्लीयवर्षा भवति । अपि च यदा वर्षा भवति तर्हि वर्षाजलेन सह इदमाम्लं पृथिवीम् आगच्छति । अनेन सस्योत्पादनम् अवरुद्धं भवति । भवनानां हानिः अपि एतेन भवति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/आम्लीयवर्षणम्" इत्यस्माद् प्रतिप्राप्तम्