"आयतनम्" इत्यस्य संस्करणे भेदः

→‎आयतनस्य मापनरीतयः: भौतिकविज्ञानसम्बद्धाः स्टब्स् using AWB
No edit summary
पङ्क्तिः १:
केनचिद् वस्तुना नभसि यावत् स्थानम् आवृतं भवति अथवा यावन्मात्रं तस्याकारो भवति स एव वस्तुनः '''आयतनम्''' ('''volume''') इत्यभिधीयते । आयतने वस्तुनः दैर्घ्यं विस्तारम् उच्छ्रितिश्च सम्मिलिताः भवन्ति । आयतनस्यापि मात्रकाणि दैर्घ्यस्यैव मात्रकेभ्यः विनिस्सृतानि । मीटरपध्दत्यां यस्य पिण्डस्य प्रत्येको बाहुः एकसेण्टीमीटरपरिमितो भवेत् आयत्नाकारको तत्पिण्ड आयतनं भवति । अर्थात् एकघनसेण्टीमीटरपरिमाणम् आयतनस्य मात्रकमिति मन्यते । यदि चेद् एकघनसेण्टीमीटरपरिमितं पिण्डम् आदाय तस्य दैर्घ्यं विस्तृतिम् उच्छ्रितिं च् समरूपेण दशघा विभज्य एकमिलीमीटरपरिमिताः क्षुद्रघनाः क्रियन्ते तर्हि तेषां संख्या १० × १० × १० =१००० भवति ।
 
'''अतो १० × १० × १० = १०० घनमिलीटराणि = १ घनसेण्टीमीटरम्
"https://sa.wikipedia.org/wiki/आयतनम्" इत्यस्माद् प्रतिप्राप्तम्