"आर्याछन्दः" इत्यस्य संस्करणे भेदः

→‎अर्थः: न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
No edit summary
पङ्क्तिः ५:
 
अर्थात्-
यस्याः प्रथमे तृतीये च पादे द्वादशमात्राः भवन्ति, द्वितीये पादे अष्टादश, चतुर्थे पादे च पञ्चदश मात्राः भवन्ति सा '''आर्या''' उच्यते।
 
==उदाहरणम्==
"https://sa.wikipedia.org/wiki/आर्याछन्दः" इत्यस्माद् प्रतिप्राप्तम्