"आत्म" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
'''ज्ञानाधिकरणमात्मा।स''' द्विविधः।जीवात्मा,परमात्मा चेति।तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव।
जीवस्तु,प्रतिशरीरं भिन्नो विभुर्नित्यश्च।
'''आत्मनो''' लक्षणम्----[[ज्ञानम्|ज्ञानस्य]] अधिकरणं ज्ञानाधिकरणम्।ज्ञानस्येत्यत्र षष्ठ्याः आधेयत्वमर्थः।अधिकरणस्य
अधिकरणताश्रयत्वमर्थः।तथाच,ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणताश्रयत्वं आत्मनो लक्षणम्।
आत्मनि समन्वयः----ज्ञाननिष्ठा या आधेयता इत्युक्ते आत्मनि ज्ञानमस्तीत्याकारक प्रतीतिसिद्धा ज्ञाने विद्यमाना
"https://sa.wikipedia.org/wiki/आत्म" इत्यस्माद् प्रतिप्राप्तम्