"प्रक्षेपणक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
प्रथमशब्दः using AWB
 
पङ्क्तिः १:
 
==ऐतिहासिकी पृष्ठभूमिः==
"यथा धावनं कूर्दनं च शिक्षणं विनैव पशुपक्षिणामिव मानवः सहजतया प्राप्तवान् तथैव कस्यापि वस्तुनो निकटे दूरे वा, सकामं निष्कामं वा, सप्रयत्नं निष्प्रयत्नं वा प्रक्षेपणस्य प्रवृत्तिरपि तस्मिन् स्वयमेव समागते" ति समामनन्ति सुधियः । केचनैवमपि कथयन्ति यत् "प्राचीनकाले वन्यवृत्तिमाचरन्तो जनास्तक्रात्मनो रक्षार्थमाततायिनां हिंस्राणां जीवानां पराकरणाय तथा स्वेषामाहाराय वृक्षेषूर्ध्वं संलग्नानां फलानामुपलब्धये च पाषाणखण्डादीनां प्रक्षेपणमेव स्वीयं रक्षाकरं भोज्यप्रदायकं च साधनं मन्वते स्मेति ।"
"https://sa.wikipedia.org/wiki/प्रक्षेपणक्रीडा" इत्यस्माद् प्रतिप्राप्तम्