"आग्रा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q42941 (translate me)
प्रथमशब्दः using AWB
पङ्क्तिः ६६:
 
[[भारतम्|भारतदेशे]] किञ्चन राज्यम् अस्ति [[उत्तरप्रदेशराज्यम्]]। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति [[आग्रामण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम् ।
आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले [[भारतम्|भारतस्य]] राजधानी आसीत् । [[मुगलवंशः|मोगलवंशीयानां]] [[बाबरः|बाबर]][[हुमायून्]] इत्यादीनां प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । [[अक्बरः]] [['''आग्रा]]'''तः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः १५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर [[शाहजहानः]] तेजोमहालयः इति प्रसिद्धं शिवालयं परिवर्त्य [[ताजमहल्]] इति स्मारकसौधं कृतवान् । [[औरङ्गजेबः]] राजधान्याः [[देहली]]नगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । [[अक्बरः]] [[जहाङ्गीरः]] [[शाहजहानः]] [[औरङ्गजेबः]] च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । [['''आग्रा]]'''तः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । [['''आग्रा]]'''तः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले [[अक्बरः|अकबरस्य]] मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।
 
[[File:Akbar's Tomb.jpg|thumb|left|300px|अक्बरस्य स्मारकम्]] अत्र हिन्दुमुस्लिं शैल्या निर्मितानि गोपुराणि प्रतिकोनेषु सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।
"https://sa.wikipedia.org/wiki/आग्रा" इत्यस्माद् प्रतिप्राप्तम्