"कन्याकुमारीमण्डलम्" इत्यस्य संस्करणे भेदः

स्मारक
मार्जनम् using AWB
पङ्क्तिः १११:
|autocat = <!-- yes/no -->
}}
'''कन्याकुमारीमण्डलम्''' (Kanyakumari district) (तमिऴ् – கன்னியாகுமரி மாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] मण्डलेषु अन्यतमम् । अयं भूभागः भारतदेशस्य दक्षिणसीमायाम् अस्ति । [[चेन्नै]] नगरम् अतिरिच्य तमिऴ्नाडुराज्यस्य अत्यन्तं नगरीकृतं मण्डलं कन्याकुमारी । राज्यस्य लघुमण्डलेषु अस्य द्वितीयं स्थानम् । कन्याकुमारीमण्डले कन्याकुमारी इति पत्तनम् अपि अस्ति, यत् भारतभूप्रदेशस्य दक्षिणाग्रम् अस्ति । किन्तु अस्य मण्डलस्य केन्द्रस्थानं [[नागरकोयिल्]] पत्तनम् । इदं मण्डलं सरसां मण्डलम् इति, भूमेः अन्तः इति च प्रसिद्धम् अस्ति ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/कन्याकुमारीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्