"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
मार्जनम् using AWB
पङ्क्तिः १:
==संस्कृते किं नास्ति?==
[[Image:Kurukshetra.jpg|thumb|250px|महाभारतस्य तालपत्रम्]]
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
इह खलु जगति अर्थानां प्रमित्यै प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्द इत्यादीनि बहूनि प्रमाणानि अङ्गीकृतानि सन्ति शास्त्रकारै: । तत्र शब्द इति प्रमाणं यदि न स्यात् तर्हि सर्वं जगदिदम् अन्धे तमसि निमज्जेत्, तदाह दण्डी
संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥
: '''इदमन्धं तम: कृस्नं जायेत भुवनत्रयम् ।'''
: '''यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥'''
भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥
एतादृश: शब्द: यदा श्रूयते तदा नियमेन कश्चिदर्थ: प्रतीयते । यदा च कश्चिदर्थ: प्रतीयते तदा नियमेन तद्वाचक: शब्द: प्रतिभाति । अत एव अर्थे शक्यतावच्छेदकस्येव शब्दस्यापि विशेषणतया भानमिति शब्दविद:, तदुक्तं [[भर्तृहरिः|भर्तृहरिणा]] –
संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥
==सामूहिकम्==
: '''न सोऽस्ति प्रत्ययो लोके य: शब्दादनुगमादृते ।'''
सामुहिकविषयम् अधिकृत्य पाश्चात्यानां पैनः पुन्येन कथनं श्रूयते यत् भारतीयानाम् इतिहासप्रज्ञा नास्ति, कालगणनानैपुण्यं नास्ति इति । किम् इतिहासः नाम केचन वर्षविशेषाः, कानिचित् नामानि, काश्चित् पराजयगाथाः च ? विद्यालये यत् इदानीं पाठ्यते तावन्मात्रकम् एव किम् भवति इतिहासः ? इतिहासपठनस्य उद्देश्यं किमिति आदौ परिचिन्तनीयम् । सुन्दरस्य भविष्यस्य निर्माणम् एव इतिहासस्य लक्ष्यम् इति मम मतिः । अतः एव खलु स्वामी विवेकानन्दः उक्तवान् यत् येषाम् उत्कृष्टः भूतकालः अस्ति तेषाम् एव भविष्यत् कालः उत्तमः सम्भवति इति? एताः वर्ष-नाम –पराजयगाथाः पठामः चेत किं पुर्वोक्तं लक्ष्यं सिध्दं भवेत् ? तादृशं लक्ष्यं साधयितुं रामायण – महाभारतादीनां पठ्नम् एव उत्तमं साधनं खलु ?
: '''अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥'''
कालगणनानुसारी इतिहासः भारते नास्ति इत्यतः एषा युक्तिः खलु उपस्थाप्यते ? इति केचित् वदेयुः । तत्तु सर्वथा असमञ्जसम् । राजतरङ्गिण्यादयः एतिहासिकाः ग्रन्थाः अत्र सन्ति एव बहवः ॥ ये सेकेण्ड् नामकं कालं लघुतमं मन्यन्ते, ये च वर्षम् एव बृहत्तमं मन्यन्ते, ते लवस्य परार्धस्य च उपयोक्तृणाम् अस्माकम् उपहासं यत् कुर्वन्ति तत् पङ्गुना खञ्जेन वा कृतः पादवतः उपहासः इव भवति ॥
एवं शब्दार्थयो: अविनाभावस्य सत्त्वादेव महाकविना कालिदासेन। पार्वतीपरमेश्वरयो: उपमानत्वेन वागर्थयो: निर्देश: कृत: नान्ययो: कयोश्चित् ।
[[File:Devimahatmya Sanskrit MS Nepal 11c.jpg|thumb|320px]]
==प्राचीन विज्ञानम्==
यद्यपि शब्दार्थया साहित्यं सर्वेषु वाक्येषु साधारणम् तथापि काव्यगतेषु वाक्येषु तद्विलक्षणमेव । तत्र यादृशं साहित्यं प्रतीयते तादृशं साहित्यमन्यत्र सुतरां नोपलभ्यते । अत्र हि वाक्येषु विलक्षणं सादृश्यं वर्तते । वैलक्षण्यं च शब्दानाम् अलङ्कृतत्वेन व्यञ्जकत्वेन च अर्थानां तु कल्पितत्वेन व्यञ्जकत्वेन च । इदं वैलक्षण्यं मनसिकृत्यैव भामहादय आलङ्कारिका: ‘काव्यं नाम सहितौ शब्दार्थौ’ इत्याचचक्षिरे ।
*[[प्राचीनभूगर्भशास्त्रम्]]
*[[प्राचीनगणितम्]]
*[[प्राचीनभौतशास्त्रम्]]
*[[प्राचीनविमानशास्त्रम्]]
*[[प्राचीनरसतन्त्रम्]]
*[[प्राचीनजीवशास्त्रम्]]
*[[प्राचीनज्योतिष्यम्]]
*[[प्राचीनवास्तुविद्या]]
*[[प्राचीनसङ्गीतम्]]
==बाह्यसम्पर्कतन्तुः==
*[http://nscdelhi.org/exhibition-gallery.php?gallery=184 Glimpse of Our Science and Technology Heritage gallery]
* [http://www.iish.org/index.php?option=com_content&view=article&id=71:a-brief-introduction-to-technological-brilliance-of-ancient-india&catid=37:heritage-india-news&Itemid=56 A brief introduction to technological brilliance of Ancient India] (Indian Institute of Scientific Heritage)
* [http://eanveshan.com/ '''e-Anveshan'''] attempt to explore great Indian ancient sciences
* [http://www.scienceblog.com/cms/blog/7243-science-and-technology-ancient-india-20159.html Science and Technology in Ancient India] (Dr VS Prasad's blog)
* [http://www.hindubooks.org/sudheer_birodkar/india_contribution/ Ancient India's Contribution to Our World's Material (Temporal) Culture]
* [http://archive.is/20121216122637/india_resource.tripod.com/physics.htm History of the Physical Sciences in India]
* [http://sanskritdocuments.org/articles/ScienceTechSanskritAncientIndiaMGPrasad.pdf Science and Technology in Ancient India]
* [http://countrystudies.us/india/101.htm ''India: Science and technology'', U.S. Library of Congress.]
* ''[http://www.insaindia.org/INSA-book.pdf Pursuit and promotion of science: The Indian Experience]'', Indian National Science Academy.
* [http://countrystudies.us/india/101.htm ''India: Science and technology'', U.S. Library of Congress.]
 
*Presenting Indian S&T Heritage in Science Museums, Propagation : a Journal of science communication Vol 1, NO.1, January 2010, National Council of Science Museums, Kolkata, India, by S.M Khened, [http://ncsm.gov.in/science_pdf/Shivaprasad%20Khened.pdf].
काव्यगतयो: शब्दार्थयो: विलक्षणस्य साहित्यस्य दर्शनादेव काव्यविचारपरस्यास्य शास्त्रस्य साहित्यशास्त्रम् इति नामधेयं सम्पन्नम् । युक्तं चेदम्, वाक्यान्तरे अविद्यमानस्य साहित्यस्य प्रतिपादनात् । [[अलङ्काराः|अलङ्कारशास्त्र]]मिति तु नामान्तरम् । अलङ्काराणां बाहुल्येन प्रतिपादनस्य सद्भावात् नामेदं प्रवृत्तम् । यद्वा, प्राचीनै: भामहादिभि: सत्स्वपि बहुषु पदाथेर्षु काव्ये सारभूततया अलङ्कारमेव अङ्गीचक्रु: नान्यम् औचित्यादिकम् । अनेन तस्मिन् काले तस्यैव प्राधान्यं सिद्धम् । ‘प्राधान्येन व्यपदेशा भवन्ति’ इति नियमेन प्रधानभूतानामलङ्काराणां प्रतिपादकस्यास्य शास्त्रस्य तदेव नाम सम्पन्नम् । यद्यपि उत्तरे काले अन्यस्यैव रसादे: सारभूतत्वात् प्राधान्यत पाश्चात्त्यै: विमर्शकै: निर्धारितम् तथापि कृतपूर्वस्य नामधेयस्य अनपायात् अद्यापि तदेव नाम प्रवर्तते ।
*Presenting Indian S&T Heritage in Science Museums, Propagation : a Journal of science communication Vol 1, NO.2, July, 2010, pages 124-132, National Council of Science Museums, Kolkata, India, by S.M Khened,[http://ncsm.gov.in/science_pdf/Propagation%20Vol%202%20-%2008%20Science%20Centres.pdf].
[[Image:Ravi Varma-Shakuntala columbia2.jpg|thumb|175px|[[अभिज्ञानशाकुन्तलस्य]] एकं सुन्दरं चित्रम्,[[राजा रविवर्मा]]]]
* [http://www.amazon.co.uk/Geek-Nation-Indian-Science-Taking/dp/1444710141''Geek Nation: How Indian Science is Taking Over the World'' by Angela Saini] (2011)
 
124-132, [http://ncsm.gov.in/science_pdf/Propagation%20Vol%202%20-%2008%20Science%20Centres.pdf]
अस्मिन् शास्त्रे प्राधान्येन विचारणीयं भवति काव्यम् । ततश्च काव्यं लक्ष्यं भवति, शास्त्रं चेदं लक्षणम् इत्येतदुक्तं भवति । काव्यविचारपरेऽस्मिन् शास्त्रे [[काव्यस्य लक्षणम्]], तस्य प्रयोजनम्, तस्य कारणम्, वाच्य-लक्ष्य-व्यङ्ग्यरूपम् अर्थत्रैविध्यम्, व्यञ्जनेति व्यतिरिक्तवृत्ते: सयुक्तिकं समर्थनम्, रसादि:, काव्यगता दोषा:, तद्गता: गुणा:, शब्दविन्यासरूपा रीति:, यमकोपमादयोऽलङ्कारा:, कविसमयश्चेति विषया मुख्यतया विमृष्टव्या भवन्ति ।
 
[[वर्गः:संस्कृतस्य महत्त्वम्]]
काव्ये आत्मस्थानीय: पदार्थ: क इत्यस्मिन् विषये मतभेदात् नानासिद्धान्ता: आविर्भूता: सन्ति । तत्र भामहादय: प्राचीना: काव्ये आत्मस्थानीयम् अलङ्कारं वदन्ति । वामनो रीतिम् । आनन्दवर्धनो ध्वनिम् । कुन्तको वक्रोक्तिम् । क्षेमेन्द्र औचित्यम् । अभिनवगुप्तादयस्तु रसम् । इमे षट् सिद्धान्ता: प्रस्थानशब्देन व्यवह्रियन्ते । सम्प्रदाय इत्यनेनापि शब्देन एषां व्यवहार: । । क्रमेण तानि प्रस्थानानि यथा –
# [[अलङ्कारप्रस्थानम्]] - [[भामह]]-[[जयदेव]]-[[रुद्रट:|रुद्रटादय:]] ।
# [[रीतिप्रस्थानम्]] - [[वामन:]] ।
# [[वक्रोक्ति:]] - [[कुन्तक:]] ।
# [[ध्वनि:]] - [[आनन्दवर्धन:]] ।
# [[औचित्यप्रस्थानम्]] - [[क्षेमेन्द्र:]] ।
# [[रसप्रस्थानम्]] - [[अभिनवगुप्तः]]-[[मम्मटः]]- [[विश्वनाथ:|विश्वनाथादय:]] प्रायेण सर्वेरपि अर्वाचीनाः आालङ्कारिका: ।
तत्र [[अलङ्काराः|अलङ्कारो]] नाम शब्दनिष्ठ: अर्थनिष्ठो वा कश्चित् शोभाकारी धर्म: । [[रीतिः|रीतिर्नाम]] पदविन्यास: । [[ध्वनिः|ध्वनिर्नाम]] प्रधानो व्यङ्ग्य: । [[वक्रोक्तिः|वक्रोक्तिर्नाम]] प्रतिभावशात् भङ्ग्यन्तरेण प्रतिपादनम् । [[औचित्यम्|औचित्यं]] गुणालङ्कारादीनाम् आनुरूप्यम् । [[रसः|रसो]] नाम विभावानुभावव्यभिचारिभि: अभिव्यक्तो रत्यादि: । यद्यपि एषां स्वरूपे क्वचित् विप्रतिपत्ति: वर्तते तथापि सामान्येन इदमभिधानमिति मन्तव्यम् ।
[[Image:Radha and Krishna in Discussion.jpg|thumb|250px|right|[[जयदेवकवेः]] [[गीतगोविन्दस्य]] रमणीयं चित्रम् ]]
साहित्यशास्त्रे यद्यपि बहवो विमर्शका: प्रसिद्धा: सन्ति । न तेषां सवेर्षां विवरणमत्र कर्तुं शक्यम् । तथापि विख्यातानां कतिपयानाम् आलङ्कारिकाणां नामानि काश्चित् तेषां कृतयो जीवितकालश्च प्रायेण निरूप्यते, यथा
{| width="100%"
|- valign="top"
|
{| border="2" cellpadding="4" cellspacing="0" style="margin: 1em 1em 1em 0; background: #f9f9f9; border: 1px #aaa solid; border-collapse: collapse; font-size: 95%;"
|- bgcolor="#CCCCCC" align="center"
! नामानि !! प्रसिद्धा कृति: !! क्रिस्तशके प्रायेण काल:
|-
| [[भरत:]] || [[नाट्यशास्त्रम्]] || प्रथमं शतकम्
|-
| [[भामह:]]|| [[काव्यालङ्कार:]] || सप्तमं शतकम्
|-
| [[दण्डी]] || [[काव्यादर्श:]] || सप्तमं शतकम्
|-
| [[उद्भट:]] || [[काव्यालङ्कारसारसङ्ग्रह:]] || अष्ठमं शतकम्
|-
| [[वामन:]] || [[काव्यालङ्कारसूत्रवृत्ति:]] || अष्ठमं शतकम्
|-
| [[रुद्रट:]] || [[काव्यालङ्कार:]] || नवमं शतकम्
|-
| [[आनन्दवर्धन:]] || [[ध्वन्यालोक:]] || नवमं शतकम्
|-
| [[राजशेखर:]] || [[काव्यमीमांसा]] || दशमं शतकम्
|-
| [[भट्टनायक:]] || [[हृदयदर्पण:]] || दशमं शतकम्
|-
| [[अभिनवगुप्त:]] || [[अभिनवभारती]],[[लोचनं]] च || दशमं शतकम्
|-
| [[धनञ्जय:]] || [[दशरूपकम्]] || दशमं शतकम्
|-
| [[भोज:]] || [[सरस्वतीकण्ठाभरणम्]],[[शृङ्गारप्रकाश:]] || एकादशं शतकम्
|-
| [[महिमभट्ट:]] || [[व्यक्तिविवेक:]] || एकादशं शतकम्
|-
| [[क्षेमेन्द्र:]] || [[औचित्यविचारचर्चा]] || एकादशं शतकम्
|-
| [[मम्मट:]] || [[काव्यप्रकाश:]] || एकादशं शतकम्
|-
| [[रुय्यक:]] || [[अलङ्कारसर्वस्वम्]] || द्वादशं शतकम्
|-
| [[हेमचन्द्र:]]|| [[काव्यानुशासनम्]] || द्वादशं शतकम्
|-
| [[जयदेव:]] || [[चन्द्रालोक:]] || त्रयोदशं शतकम्
|-
| [[विद्यानाथ:]] || [[एकावली]] || त्रयोदशं शतकम्
|-
| [[विद्यानाथ:]] || [[प्रतापरुद्रीयम्]] || त्रयोदशं शतकम्
|-
| [[विश्वनाथ:]]|| [[साहित्यदर्पण:]] || त्रयोदशं शतकम्
|-
| [[केशवमिश्र:]] || [[अलङ्कारशेखर:]] || षोडशं शतकम्
|-
| [[अप्पयदीक्षित:]] || [[कुवलयानन्द:]],[[चित्रमीमांसा]] च || षोडशं शतकम्
|-
| [[जगन्नाथ:]] || [[रसगङ्गाधर:]] || सप्तदशं शतकम्
|-
| [[चूडामणिदीक्षित:]] || [[काव्यदर्पण:]] || सप्तदशं शतकम्
|}
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:संस्कृतसाहित्यम्‌विषयः वर्धनीयः]]
[[वर्गः:अलङ्कारशास्त्रम्सारमञ्जूषा योजनीया]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्