"पुनर्वसुः (नक्षत्रम्)" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
पङ्क्तिः १:
[[रविः|रविमार्गे]] दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते '''पुनर्वसुः''' । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् पुनर्वसुः भवति सप्तमं नक्षत्रम् । <br />
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।<br />
[[Image:Gemini constellation map.png|200px|thumb|पुनर्वसुनक्षत्रम्]]
"https://sa.wikipedia.org/wiki/पुनर्वसुः_(नक्षत्रम्)" इत्यस्माद् प्रतिप्राप्तम्