"धनूराशिः" इत्यस्य संस्करणे भेदः

नू
मार्जनम् using AWB
पङ्क्तिः १:
धनूराशिः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः [[मेषराशिः]], [[वृषभराशिः]], [[मिथुनराशिः]], [[कर्कटराशिः]], [[सिंहराशिः]], [[कन्यारशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [['''धनूराशिः]]''', [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
ज्याबद्धधनुः लक्ष्यसाधनस्य सङ्केतः । लक्ष्यसाधनाय स्वीया समग्रा शक्तिः युक्तिश्च प्रयोक्तव्या इति बोधयति इदं धनुः । धनूराशिवत्सु इदं तत्त्वं स्पष्टतया दृश्यते । ते सर्वदा लक्ष्यं निश्चित्य तस्य साधनाय जीवनं यापयन्तः सफलताम् अनुभवन्ति ।
"https://sa.wikipedia.org/wiki/धनूराशिः" इत्यस्माद् प्रतिप्राप्तम्