"वामनी" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
 
पङ्क्तिः १:
[[चित्रम्:Acorus calamus1.jpg|thumb|150px|right|वामनीसस्यम्]]
एषा '''वामनी''' अपि [[भारतम्|भारते]] वर्धमानः सस्यविशेषः । इयं वामनी अपि सस्यजन्यः आहारपदार्थः । एषा वामनी आङ्ग्लभाषायां Sweet Flag अथवा Calamus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Acores calamus इति । एषा वामनी प्रायः [[औषधम्|औषधत्वेन]] एव उपयुज्यते सर्वत्र । अस्य वामनीसस्यस्य मूलं, भौमिकं काण्डं चापि औषधत्वेन उपयुज्यते । अन्यानि अङ्गानि तु न उपयुज्यन्ते । इयं वामनी गन्धद्रव्येषु यथा प्रमुखा तथैव औषधीयेषु सस्येषु अपि प्रमुखा एव । इयं वामनी जलबहुले प्रदेशे वर्धते सामान्यतयाय । हरिद्रा शुण्ठी इव मूलस्य खण्डात् नूतनं सस्यं वर्धयितुं शक्यते अस्याः वामन्याः अपि । इयं वामनी भूमौ अङ्कुरणादारभ्य ५ – ६ मासेषु उपयोगार्थं सिद्धा भवति । अस्य सस्यस्य मूलम् एव औषधत्वेन उपयुज्यते । प्रायः सर्वाभिः मातृभिः ज्ञातम् औषधीयं सस्यम् इदम् । इयं वामनी वचा उग्रगन्धा इत्यपि उच्यते ।
== इतरभाषासु अस्याः वामन्याः नामानि ==
इयं वामनी आङ्ग्लभाषयाAcorus Calamus इति उच्यते । हिन्दीभाषया“बजे” इति, तेलुगुभाषया“वडज” इति, तमिळ्भाषायां “चबनम्” इति, मलयाळभाषया“बावाम्ब” इति, कन्नडभाषया“बजे” अथवा “अतिबजे” इति उच्यते ।
"https://sa.wikipedia.org/wiki/वामनी" इत्यस्माद् प्रतिप्राप्तम्