"मलाला युसुफजई" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
पङ्क्तिः १८:
}}
 
'''मलाला युसुफजई''' (१२ जुलै, १९९७)<ref>http://www.nytimes.com/video/2012/10/09/world/asia/100000001835296/class-dismissed.html</ref> [[पाकिस्थानम्|पाकिस्थानस्य]] खैबर् पख्तून्ख्वा राज्यस्य 'स्वात्' मण्डलस्य मिङ्गोराग्रामस्य शालाविद्यार्थिनी, शिक्षणकार्यकर्त्री च । तालिबान्-सङ्घटनेन 'स्वात् खाता'याः बालिकाभिः विद्यालयः न गन्तव्यः इति नियमः कृतः विद्यते । तस्य प्रदेशस्य बालिकानां शिक्षणाय, महिलाधिकारपरसङ्ग्रामाय च सा प्रसिद्धा अस्ति । २०१३ तमे वर्षे चिन्तनस्वातन्त्र्याय सखरोव्-प्रशस्तिः प्राप्ता मलालया । <ref>http://edition.cnn.com/2013/10/10/world/malala-wins-sakharov-prize/index.html?hpt=hp_t2</ref> २०१४ तमस्य वर्षस्य नोबेल्-शान्तिप्रशस्तिः भारतबालाधिकारयोद्धारेन [[कैलाश सत्यार्थी|कैलाशसत्यार्थिना]] सहा प्राप्ता अस्ति । <ref name="ಹಿಂದೂಸ್ತಾನ್ ಟೈಮ್ಸ್">{{cite web | url=http://www.hindustantimes.com/india-news/child-rights-activist-kailash-satyarthi-malala-yusufzai-share-2014-nobel-peace-prize/article1-1273795.aspx | title=Child rights activist Kailash Satyarthi, Malala Yusufzai share 2014 Nobel Peace prize | accessdate=१८ अक्टोबर् २०१४}}</ref>
==महिलानाम् अधिकाराय प्रयासः==
२००९ तमस्य आरम्भे स्वीये द्वादशे वयसि बि बि सि निमित्तं गुप्तनाम्ना तया स्वीयः अभिप्रायः सामाजिकजालपुटे प्रकाशितः । तस्मिन् सा तालिबान्-शासने स्वीयं जीवनं कथमस्ति इति वदन्ती बालिकानां शिक्षणविषये स्वीयाभिप्रायान् लिखितवती अस्ति । <ref>news.bbc.co.uk/2/hi/south_asia/7834402.stm</ref>
"https://sa.wikipedia.org/wiki/मलाला_युसुफजई" इत्यस्माद् प्रतिप्राप्तम्