"नारिकेलजलम्" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
 
पङ्क्तिः ४:
[[चित्रम्:Coconut drink.jpg|thumb|left|200px|पानार्थं सिद्धं नारिकेलम्]]
 
[[नारिकेलम्|नारिकेलस्य]] जलं '''नारिकेलजलम्''' । इदं नारिकेलजलं किञ्चित् सुप्रसिद्धं पेयम् अस्ति । प्रायः जगति सर्वत्र अस्य उपयोगः अस्ति एव । [[भारतम्|भारते]] तु इदं नारिकेलजलम् अत्यधिकप्रमाणेन पीयते । इदं नारिकेलजलम् आङ्ग्लभाषायां Tender Coconut इति उच्यते । एतत् नारिकेलजलम् आरोग्यार्थम् अपि बहु उत्तमम् । नारिकेलजलम् अपि सस्यजन्यः [[आहारः|आहारपदार्थः]] । वस्तुतः इदं नारिकेलजलं दक्षिणपूर्व-एष्यायां, केरिबियन्देशे, पेसिफिक् ऐस्लाण्ड् इत्यादिषु सर्वदा उपलभ्यते ।
 
 
"https://sa.wikipedia.org/wiki/नारिकेलजलम्" इत्यस्माद् प्रतिप्राप्तम्