"माषः" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
 
पङ्क्तिः ३:
[[चित्रम्:PalakVada.jpg|thumb|right|200px|माषेण निर्मितं वटकम्]]
 
एषः '''माषः''' अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । अयं सस्यजन्यः आहारपदार्थः । अयम् आङ्ग्लभाषायां Black gram इति उच्यते । माषः [[अधरम्|अधरस्य]] रुचिवर्धकः । किन्तु न तावान् [[उदरम्|उदरस्य]] हितकरः । भारतीयेषु प्राचीनेषु शास्त्रेषु माषस्य उपयोगः एव निषिद्धः अस्ति । यतः माषः बुद्धिं न्यूनीकरोति, अथवा बुद्धेः वर्धनस्य अवरोधकः इति । '''कुरुविन्दः, वृषाकरः, मांसलः, बलाढ्यः, पित्र्यः, पितृजोत्तमः''' इत्यादीनि अपि नामानि सन्ति माषस्य । दिवं गताः पितरः अपि वर्षे एकवारं [[काकः|काक]]रूपेण भुवम् आगत्य माषं सेवन्ते इति । तदर्थम् एव “श्राद्ध”कार्येषु माषस्य किमपि एकं वा खाद्यपदार्थं निर्मान्ति एव । दक्षिणभारतस्य प्रसिद्धः उपहारः [[“इड्लि”]]निर्माणार्थं माषः अत्यावश्यकः एव । [[दोसा]]निर्माणे, [[वटकम्|वटक]]निर्माणे, [[शष्कुली|शष्कुलि]]निर्माणे, व्याघरणे च माषः उपयुज्यते एव ।
 
===आयुर्वेदस्य अनुसारम् अस्य माषस्य स्वभावः===
"https://sa.wikipedia.org/wiki/माषः" इत्यस्माद् प्रतिप्राप्तम्