"राजसर्षपः" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
 
पङ्क्तिः १:
[[चित्रम्:Brassica_nigra_-_Köhler–s_Medizinal-Pflanzen-170.jpg|thumb|200px|right|राजसर्षपस्य सस्यम्]]
 
अयं '''राजसर्षपः''' अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । अयं राजसर्षपः सस्यजन्यः आहारपदार्थः । राजसर्षपः आङ्ग्लभाषायां Brassiea Rigra इति उच्यते । वस्तुतः सर्षपः वर्णस्य अनुगुणं त्रिधा विभक्तः भवति । '''गौरः सर्षपः, कृष्णः सर्षपः, रक्तः सर्षपः''' च इति । तेषु कृष्णः सर्षपः यः अस्ति सः एव राजसर्षपः इति उच्यते । अत्र गौरः सर्षपः सिद्धार्थः (Brassicea Compostris) इति, कृष्णः सर्षपः राजिका (Brassiea Rigra) इति, रक्तः सर्षपः ’सर्षपः’ (Brassica) इति च उच्यते । सामान्यतया कृष्णः रक्तः च सर्षपः [[आहारः|आहारत्वेन]] उपयुज्यते । अत्र गौरवर्णस्य सर्षपस्य '''भूतनाशनः, कटुस्नेहः, ग्रहघ्नः, कटुकः , राजकाफलं, सिद्धार्थः''' इत्यादीनि अन्यानि नामानि सन्ति । कृष्णस्य सर्षपस्य '''राजक्षवकः, राजिका, क्षुताभिजनकः, राजसर्षपः''' इत्यादीनि अन्यानि नामानि च सन्ति । एषः राजसर्षपः यथा आहारत्वेन उपयुज्यते तथैव [[औषधम्|औषधत्वेन]] अपि उपयुज्यते ।
 
===आयुर्वेदस्य अनुसारम् अस्य राजसर्षपस्य स्वभावः===
"https://sa.wikipedia.org/wiki/राजसर्षपः" इत्यस्माद् प्रतिप्राप्तम्