पङ्क्तिः ६६३:
:::विविध-विशेषाधिकारनिमित्तम् आवेदनाय पृथक् पृष्ठं यत् भवता निर्मीयमाणं विद्यते तत् अनुवर्तताम् । तच्च पृष्ठं कार्ययोजनापृष्ठरूपेण (विकिपीडिया:...............) निर्मातव्यम् । तस्य निर्माणपर्यन्तं प्रबन्धकाधिकारनिवेदनानि [[विकिपीडियासम्भाषणम्:प्रबन्धकः]] इत्यस्मिन् पृष्ठे एव भवन्तु । नूतननिवेदनपृष्ठे पुरातननिवेदनानां सञ्चिका (archives) निर्मातव्या, अत्रत्यानि निवेदनानि तत्र संयोजनीयानि। इदानीं विद्यमाने पृष्ठे नूतनपृष्ठस्य सम्पर्कः भवेत् । - [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) १४:३०, १४ जनवरी २०१६ (UTC)
:तथैव करिष्ये <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १४:३९, १४ जनवरी २०१६ (UTC)
 
== Geographical Indications in India Edit-a-thon ==
 
​Hello,<br/>[[File:Geographical Indications in India collage.jpg|right|200px]]
''Sorry for writing in English''<br/>
CIS-A2K is going to organize an edit-a-thon between 25 and 31 January this year. The aim of this edit-a-thon is creating and improving [[:en:Geographical Indications in India|List of Geographical Indications in India]] related articles.
 
We welcome all of you to join this edit-a-thon.<br/>
Please see the event and add your name as a participant: '''[[:meta:CIS-A2K/Events/Geographical Indications in India Edit-a-thon]]'''
 
Feel free to ask if you have question(s).<br/>
Regards. --[[User:Titodutta|Titodutta]] ([[User talk:Titodutta|चर्चा]]) २१:१६, २२ जनवरी २०१६ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Shubha" इत्यस्माद् प्रतिप्राप्तम्