"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
मनोविनोदक्षेत्रेऽपि [[विज्ञानम्|विज्ञानस्य]] प्रभावोऽविस्मरणीयः। चलचित्रं रूपकस्य एवं आधुनिकस्वरूपं विद्यते। रूपयतीति रूपकम्। तद्वपारोपातु रूपकम्। <br />
'''तद्रूपकमभेदो यः [[उपमालङ्कारः|उपमा]]-[[उपमेयोपमालङ्कारः|उपमेययो]]:'''। <br />
'''उपमानोपमेययोः साम्यप्रदर्शनाय काल्पनिकोऽभेदारोपः रूपकम्।।''' <br />
रूपकं संस्कृत-साहित्यस्य एकं गौरवपूर्णं अंगमस्ति। नाटकान्तं कवित्वम्। ''काव्येषु नाटकं रम्यम्'''। इत्यनेन सिद्धयति यत्–नाट्याख्यः पञ्चमो वेदः। अवस्थानुकृतिर्नाट्यम् आधुनिकयुगे ये खलु नवीनाः नवीनाः आविष्कारा भवन्ति तेषु आविष्कारेषु 'सिनेमे"ति नाम्ना प्रसिद्धस्य चलचित्रस्य महत्त्वपूर्ण स्थानं विद्यते। अनेन आविष्कारेण जगति जनजीवने च महती क्रान्तिः समुपस्थिता। इदं चलचित्रम् अस्मिन् युगे जनजीवनस्य अभिन्नांग जातम् अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकोन सर्वश्रेष्ठत्वं भजते। ये जनाः विवेकिनः सन्ति, श्रमार्ते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति। ईदृशानां तेषां जनानाम् आवश्यकतां पूत्र्यर्थ वैज्ञानिकैः अनेके आविष्काराः कृता वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एकः उत्कृष्टः आविष्कारोऽस्ति। अनेन आविष्कारेण जना: विश्रान्तिकाले मनोरञ्जनं कुवंति। इदानी चलचित्रस्य प्रभावः आबालवृद्धनरनारीसमेतानां समस्तानाम् मानवानामुपरि विराजते। चलचित्रपटे परस्परं सम्भाषणं कुर्वन्त:, नृत्यन्तः, कृद्रन्तः, गायन्तः, युध्यन्तः, नायकाः, नायिका:, शरणागतान् रक्षन्तः शूराः, प्रवहन्त्यो, नद्यः, कल्लोलवन्तः सागराः, द्योतमाना विद्युतः, वर्षन्तः गर्जन्तश्च मेघाः, विकसितानि उद्यानानि, नगराणां भग्नावशेषाः, काननानां कर्तनम् किं किं वर्णयाम: यद्-यद् मानवः विचारयति तत्सर्वं चित्रपटे द्रष्टुं शक्यते। एवं च ऐतिहासिकविषयाः भौगोलिकी चर्चा च, यथा कुत्र के के आविष्काराः कृता वैज्ञानिकैः कथं तेषामारम्भः, इत्यादिकं समस्तं वस्तुजातं द्रष्टुं दूरस्था अपि प्रभवन्ति चलचित्रपटसहकारेण ।
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्