"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २:
'''तद्रूपकमभेदो यः [[उपमालङ्कारः|उपमा]]-[[उपमेयोपमालङ्कारः|उपमेययो]]:'''। <br />
'''उपमानोपमेययोः साम्यप्रदर्शनाय काल्पनिकोऽभेदारोपः रूपकम्।।''' <br />
रूपकं [[संस्कृतसाहित्यशास्त्रम्|संस्कृत-साहित्यस्य]] एकं गौरवपूर्णं अंगमस्ति। [[नाटकम् (रूपकम्)|नाटकान्तं]] कवित्वम्। ''काव्येषु[[काव्यम्|काव्ये]]षु नाटकं रम्यम्'''। इत्यनेन सिद्धयति यत्–नाट्याख्यः पञ्चमो वेदः।[[वेदः]]। अवस्थानुकृतिर्नाट्यम् आधुनिकयुगे ये खलु नवीनाः नवीनाः आविष्कारा भवन्ति तेषु आविष्कारेषु 'सिनेमे"ति नाम्ना प्रसिद्धस्य चलचित्रस्य महत्त्वपूर्ण स्थानं विद्यते। अनेन आविष्कारेण जगति जनजीवने च महती क्रान्तिः समुपस्थिता। इदं चलचित्रम् अस्मिन् युगे जनजीवनस्य अभिन्नांग जातम् अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकोन सर्वश्रेष्ठत्वं भजते। ये जनाः विवेकिनः सन्ति, श्रमार्ते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति। ईदृशानां तेषां जनानाम् आवश्यकतां पूत्र्यर्थ वैज्ञानिकैः अनेके आविष्काराः कृता वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एकः उत्कृष्टः आविष्कारोऽस्ति। अनेन आविष्कारेण जना: विश्रान्तिकाले मनोरञ्जनं कुवंति। इदानी चलचित्रस्य प्रभावः आबालवृद्धनरनारीसमेतानां समस्तानाम् मानवानामुपरि विराजते। चलचित्रपटे परस्परं सम्भाषणं कुर्वन्त:, नृत्यन्तः, कृद्रन्तः, गायन्तः, युध्यन्तः, नायकाः, नायिका:, शरणागतान् रक्षन्तः शूराः, प्रवहन्त्यो, नद्यः, कल्लोलवन्तः सागराः, द्योतमाना विद्युतः, वर्षन्तः गर्जन्तश्च मेघाः, विकसितानि उद्यानानि, नगराणां भग्नावशेषाः, काननानां कर्तनम् किं किं वर्णयाम: यद्-यद् मानवः विचारयति तत्सर्वं चित्रपटे द्रष्टुं शक्यते। एवं च ऐतिहासिकविषयाः भौगोलिकी चर्चा च, यथा कुत्र के के आविष्काराः कृता वैज्ञानिकैः कथं तेषामारम्भः, इत्यादिकं समस्तं वस्तुजातं द्रष्टुं दूरस्था अपि प्रभवन्ति चलचित्रपटसहकारेण ।
 
==इतिहासः==
 
संस्कृतसाहित्ये गद्यपद्ययोरनन्तरं[[गद्यकाव्यम्|गद्य]][[पद्यकाव्यम्|पद्य]]योरनन्तरं रूपकस्य प्रमुख स्थानइति कथ्यते। भारतीयपरम्परानुसारं रूपकस्योत्पत्तिः त्रेतायुगे संजाता। रूपकस्रष्टा ब्रह्मास्ति। भरतस्यानुसारं देवानां प्रार्थनया ब्रह्मदेवः ऋग्वेदात्[[ऋग्वेदः|ऋग्वेदा]]त् पाठ्यम्, यजुर्वेदाभिनयम्[[यजुर्वेदः|यजुर्वेदा]]भिनयम्, सामवेदात्[[सामवेदः|सामवेदा]]त् गीतम्, अथर्ववेदाद्रसं[[अथर्ववेदः|अथर्ववेदा]]द्रसं स्वीकृत्य रूपकं रचितवानिति ज्ञायते। रूपकस्य प्रवर्त्तकः [[भरतमुनिः]] रूपक 'सार्ववार्णिकपञ्चमवेद' इति वर्णितम्। यथा-<br />
'''जग्राह पाठ्यं ऋग्वेदात् सामभ्यो गीतमेव च।'''<br />
 
पङ्क्तिः १३:
इन्द्रध्वज-महोत्सवं पुरस्कृत्य इदं प्रथमतया भारतभूभागे अभिनयो जातम्। अत: इदं वेदतुल्यमेव। रूपकं तु दृश्यकाव्येष्वन्तर्भवति। श्रव्यकाव्य-शिक्षणे श्रवणेन्द्रियमेव कार्यं करोति। दृश्यकाव्यशिक्षणसमये श्रवणेन्द्रियं चक्षुरिन्द्रियं उभे अपि कार्यं कुरुतः। अतः श्रव्यकाव्यापेक्षया दृश्यकाव्यस्यैव अत्यधिकं प्रामुख्यम् अस्ति। नाटकस्य संस्कृते विशिष्टं स्थानं वर्त्तते। छात्राः अपि रूपकाध्ययने अहमहमिकतां प्रदर्शयन्त्येव।
 
'''नाटकम्''' शब्दोऽयं ‘नट्'धातोः निष्पन्नो वर्तते यस्यार्थास्सन्ति-नृत्यम्, अभिनयः, अनुकरणञ्च। लोके विद्यमानानां इतिवृत्तानां घटनानां वा चित्रणमेव नाटकम्। कालिदासेन[[कालिदासः|कालिदासे]]न उक्तम्‘‘नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्।'' चलचित्रे चतुर्विधः अभिनयो भवति,
*1.सात्विकः,
*2.आङ्गिकः,
पङ्क्तिः ३०:
#'''हितोपदेशजनकम्''' - चलचित्र मनोरञ्जनपूर्वक महदुपकारकम् उपदेशम् अपि
#'''विश्रान्तिजनकम्''' - दुःखार्तानां श्रमात्तानां, शोकार्तानां, तपस्विनां कृते विश्रान्तिकल्पनम्।
#''' विनोदजनकम् ''' - जनानां मनोरंजकम् । दैनन्दिन-श्रमिक-कार्मिक-कर्षक-जीवने श्रान्ताः जनाः मानसिक आनन्दं प्राप्नुवन्ति। मनोरंजनस्य साधनेषु नाटकं लोकप्रियम् अस्ति। छात्राणां शिक्षणाय -जनानां उपदेशाय च रूपकस्य प्रयोगो भवति। महाकविकालिदासेन । [[मालविकाग्निमित्रम्|मालविकाग्निमित्रे]] कथितम्–प्रयोगप्रधानं हि नाट्यशास्त्र-रूपक-प्रयोगप्रधाना कला भवति ।
 
==चलचित्रदर्शने गुणाः==
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्